SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ leil उत्तराध्ययन sil सूत्रम् Isil ||6प्रमादाप्रमादनाम चतुर्थमध्ययनम् ३१० Hell isll Jell likel loll alll Mall llel तदाकर्ण्य नरा: सर्वे, निर्ययुस्त्वरितं पुरात् । राज्ञामाज्ञामनुल्लङ्घयां, सुधीरुल्लङ्घते हि कः ? ।।३।। तदा चैको राजमित्रं, पुरोहितसुतो युवा । न निर्ययौ पुराद्वार-वधूधामनि संस्थितः ।। ४ ।। कथञ्चित्तं च विज्ञाय, जगृहुर्नुपपुरुषाः । तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ।।५।। किन्तु राज्ञो वयस्योह-मिति दात्स तैः समम् । चक्रे विवादं दो हि, स्यादन्धकरणो नृणाम् ! ।।६।। ततस्तं पार्थिवोपान्ते, निन्थिरे नृपपुरुषाः । राज्ञाप्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः ! ।।७।। पुरोहितस्तदाको -पेत्योर्वीशमदोवदत् । स्वामिन् ! ददामि सर्वस्वं, तद्विमुञ्चत मे सुतम् ।।८।। पुरोहितेनेति धनेन भूपो, निमन्त्र्यमाणोऽपि न तं मुमोच । ततः सशूलामधिरोपितोऽन्तं, जगाम दीन: शरणेन हीनः ! ।।९।। धनं न त्राणायेत्यर्थे पुरोहितसुतकथा । एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्छावतः पुनरधिकं दोषमाह-'दीवेत्यादि' तत्र 'दीवप्पणद्वेत्ति' | rel प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको हित वाऽस्येत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिरूपं मुक्तिमार्ग, tion 'दटुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदद्रुमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदाय: - ना all lloil il lvall lall oll fel || ller lalll leil Ioll lesell llbil ||all ३१० Isil Isil llsil Isil ||sil le|| in Education Interior For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy