________________
उत्तराध्ययन
सूत्रम्
चतुर्थ
३०९
ME llall lel
Isll
leir
alll
foll
fell
llall
व्यापारं कारयत्यंशं, न च गृह्णात्युपार्जिते । तदनेन समं मुक्ति-पुरीं यास्यामि कामिताम् ।।३२।। (युग्मम्)
M6ll प्रमादाप्रमादनाम सार्थेशोऽन्यस्तु विज्ञेयो, जायादिस्वजनात्मकः । स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च स्वतः ।।३३।।
मध्ययनम् किञ्च युष्माभिरेवोक्तं, यदाद्येन समं व्रज । तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ।।३४।। इत्युदीर्य स वणिग्मुनिपाचे, बन्धुमोहमपहाय महात्मा । स्वीचकार मुनिधर्ममुदारं, सौख्यमत्र च परत्र च लेभे ।।३५।। इति बन्धुमोहापोहे वणिक्कथा । यथा चायं वणिक् स्वजनस्वरूपं भावयन् धर्मं प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः ।। ४ ।। इत्थं तावत्स्वकृतकर्मणां बन्धुभ्यो न मुक्तिरित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह -
|| वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था ।
दीवप्पणद्वैव अणंतमोहे, नेआउअं दमदट्ठमेव ।।५।। व्याख्या - वित्तेन द्रव्येण त्राणं स्वकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, क्वेत्याह – 'इमम्मित्ति' II अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यञ्चोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम्, तत्र चायं सम्प्रदाय: - 1
तथा हि नगरे क्वापि, भूप: कुत्रचिदुत्सवे । बहिनिर्याति शुद्धान्ते, प्रोबॅरित्युदघोषयत् ।।१।। सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् । न निर्यास्यति यस्तं तु, निग्रहीष्यति भूपतिः ।।२।।
Hell
llell likel
llel
16ll lioil
litell liall
||Gll
lal
lei
३०९
||sil
Jer
IIsil
llel
Isil Jan Education Intellona
all Indiww.iainelibrary.org
For Personal & Private Use Only