SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Isl IIII प्रमादाप्रमादनाम उत्तराध्ययन- l सूत्रम् Isl ३०८ Mor चतुर्थ मध्ययनम् lel lal isi Iroll lol उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः । भार्याद्यर्थं क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ।।१९।। इत्यकेनैव वाक्येन, प्रतिबोधमवाप सः । समयाईं वचः स्वल्प-मपि हि स्यान्महाफलम् ! ।।२०।। ततः पूज्याः क्व तिष्ठन्ती-त्यपृच्छत्तं मुनि वणिक् । जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ।। २१।। निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः । उद्यानेगात्कृताहारः, स्वाध्यायं च व्यधात्सुधीः ।। २२।। वेलानुसारतो ज्ञात्वा, कृताहारं तपोधनम् । गत्वा तदन्तिके श्रौषी-जैन धर्म स नैगमः ।। २३।। बन्धूनापृच्छ्य दीक्षाये, यावदायाम्यहं विभो ! । तावत्पूज्यैरिह स्थेय-मित्यूचे च विरक्तधीः ।। २४ ।। गृहे च गत्वा स्वजनान्, जायां चेति जगाद सः । हट्टव्यापारतो लाभः, स्वल्पं एव प्रजायते ।। २५ ।। करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः । तच स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ।। २६ ।। तत्रैकः स्वधनं दत्वा, नयते पुरमीहितम् । तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ।। २७ ।। द्वितीयस्तु निजं वित्तं, प्रदत्ते नैव किञ्चन । पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ।।२८।। तद् ब्रूत सार्थनाथेन, केन साकं व्रजाम्यहम् ? । स्वजना: प्रोचिरे यातु, प्रथमेन समं भवान् ।। २९।। ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ । क्व सार्थवाह इति तैः, पृष्टश्चैवमवोचत ।।३०।। स्थितः किङ्केल्लिवृक्षाधः, साधुरेष गुणोदधिः । सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ।।३१।। ||Gl ||l Isll Isll llsil lish isi ३०८ llsil For Personal Private Use Only 1. Marw.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy