________________
Isl
IIII प्रमादाप्रमादनाम
उत्तराध्ययन- l सूत्रम्
Isl ३०८
Mor
चतुर्थ
मध्ययनम्
lel
lal isi
Iroll
lol
उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः । भार्याद्यर्थं क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ।।१९।। इत्यकेनैव वाक्येन, प्रतिबोधमवाप सः । समयाईं वचः स्वल्प-मपि हि स्यान्महाफलम् ! ।।२०।। ततः पूज्याः क्व तिष्ठन्ती-त्यपृच्छत्तं मुनि वणिक् । जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ।। २१।। निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः । उद्यानेगात्कृताहारः, स्वाध्यायं च व्यधात्सुधीः ।। २२।। वेलानुसारतो ज्ञात्वा, कृताहारं तपोधनम् । गत्वा तदन्तिके श्रौषी-जैन धर्म स नैगमः ।। २३।। बन्धूनापृच्छ्य दीक्षाये, यावदायाम्यहं विभो ! । तावत्पूज्यैरिह स्थेय-मित्यूचे च विरक्तधीः ।। २४ ।। गृहे च गत्वा स्वजनान्, जायां चेति जगाद सः । हट्टव्यापारतो लाभः, स्वल्पं एव प्रजायते ।। २५ ।। करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः । तच स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ।। २६ ।। तत्रैकः स्वधनं दत्वा, नयते पुरमीहितम् । तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ।। २७ ।। द्वितीयस्तु निजं वित्तं, प्रदत्ते नैव किञ्चन । पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ।।२८।। तद् ब्रूत सार्थनाथेन, केन साकं व्रजाम्यहम् ? । स्वजना: प्रोचिरे यातु, प्रथमेन समं भवान् ।। २९।। ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ । क्व सार्थवाह इति तैः, पृष्टश्चैवमवोचत ।।३०।। स्थितः किङ्केल्लिवृक्षाधः, साधुरेष गुणोदधिः । सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ।।३१।।
||Gl ||l
Isll Isll llsil
lish isi
३०८
llsil
For Personal Private Use Only
1. Marw.jainelibrary.org