________________
Jell
उत्तराध्ययन
सूत्रम् २४२
6 चतुरङ्गीयनाम
तृतीयHell
मध्ययनम्
||sil
foll
||Gll Iroll
||sil
तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् । तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषस्वजे ।। ८९।। (युग्मम्) ततः कुमारस्तां कन्या-मुपायंस्त महामहैः । इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ।। ९०।। ते तु द्वाविंशति: पूर्व-मनभ्यासात्तदा कथम् । राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् ? ।। ९१।। दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः । प्रमत्तचित्तस्तु जनो नरत्वा-झ्युतः पुनस्तन्न लभेत सद्यः ।।१२।। इति राधावेधदृष्टान्तः सप्तमः ।।७।। अथ चर्मदृष्टान्तस्तथा हि - हृद एकोऽभवत् क्वापि, योजनानि सहस्रशः । विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैभृतः ।।१।। तस्य चोपरि शेवाल-जालैरन्योन्यसङ्गतैः । सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ।।२।। तत्र चेकोऽवसत्कूर्मः, पुत्रपौत्रादिसंयुतः । ग्रीवां प्रसारयामास, स चाब्दानां शते शते ।।३।। अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः । छिद्रं बभूव प्रबल-समीरणसमीरणात् ।।४।। दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा । रन्ध्रेण तेन ग्रीवाऽपि, निरगाझर्मणो बहिः ।।५।। ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् । अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसिष्मिये ।।६।। महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् । ध्यात्वेत्याह्वातुमात्मीया-न्मध्ये हृदमगाच सः ।।७।। तानाहूय समेतस्तु, न लेभे पर्यटन्नपि । तच्छिद्रं पवनोद्भूतः, शेवालैः स्थगितं क्षणात् ! ।।८।।
||Gll
Iell
lall
Ioll leill
llol
Isil
lisil lisill loll
२४२
Isill in Econo
For Personal Private Use Only