SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Jell उत्तराध्ययन सूत्रम् २४२ 6 चतुरङ्गीयनाम तृतीयHell मध्ययनम् ||sil foll ||Gll Iroll ||sil तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् । तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषस्वजे ।। ८९।। (युग्मम्) ततः कुमारस्तां कन्या-मुपायंस्त महामहैः । इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ।। ९०।। ते तु द्वाविंशति: पूर्व-मनभ्यासात्तदा कथम् । राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् ? ।। ९१।। दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः । प्रमत्तचित्तस्तु जनो नरत्वा-झ्युतः पुनस्तन्न लभेत सद्यः ।।१२।। इति राधावेधदृष्टान्तः सप्तमः ।।७।। अथ चर्मदृष्टान्तस्तथा हि - हृद एकोऽभवत् क्वापि, योजनानि सहस्रशः । विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैभृतः ।।१।। तस्य चोपरि शेवाल-जालैरन्योन्यसङ्गतैः । सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ।।२।। तत्र चेकोऽवसत्कूर्मः, पुत्रपौत्रादिसंयुतः । ग्रीवां प्रसारयामास, स चाब्दानां शते शते ।।३।। अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः । छिद्रं बभूव प्रबल-समीरणसमीरणात् ।।४।। दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा । रन्ध्रेण तेन ग्रीवाऽपि, निरगाझर्मणो बहिः ।।५।। ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् । अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसिष्मिये ।।६।। महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् । ध्यात्वेत्याह्वातुमात्मीया-न्मध्ये हृदमगाच सः ।।७।। तानाहूय समेतस्तु, न लेभे पर्यटन्नपि । तच्छिद्रं पवनोद्भूतः, शेवालैः स्थगितं क्षणात् ! ।।८।। ||Gll Iell lall Ioll leill llol Isil lisil lisill loll २४२ Isill in Econo For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy