________________
उत्तराध्ययन
सूत्रम् १२८
llel
NEM
परीषहनाम द्वितीयमध्ययनम्
lIsl
16ll
||l
llsil
llsil
lil ||sil llell
lell
11sll
Well
liell
||sil
पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ।। ५२।। ||6 इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् । रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ।। ५३।।
तद्रजोहरणं च द्राग, भवितव्यनियोगतः । पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ।। ५४।। 16॥
तञ्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोर्पितम् ।। ५५।। चिह्नेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् । महतीमधृतिं प्राप्ता, साऽवादीदिति भूपतिम् ।। ५६।। रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च नावज्ञा शुभावहा ! ।। ५७।। इत्युदीर्येति दध्यो चा-ऽधुनाहं व्रतमाददे । अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ।।५८।। चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् । ।। ५९।।
ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ।।६०।। ||slil ततोऽरण्यमभूदेश-भूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ।। ६१।। ||sil lall एकोनपञ्चशतसाधुवरैरवार्य-वीर्येर्यथा वधपरीषह एष सोढः । । सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न Holl IN पुनर्विधेयम् ।। ६२।।
इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ।।१३।। Illl 16 ||७||
l/6ll
isil
llsil
lel
llell
llell
Joll llel
lell Nell 161
Isai
१२८
Meil
Tell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org