SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १२८ llel NEM परीषहनाम द्वितीयमध्ययनम् lIsl 16ll ||l llsil llsil lil ||sil llell lell 11sll Well liell ||sil पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ।। ५२।। ||6 इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् । रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ।। ५३।। तद्रजोहरणं च द्राग, भवितव्यनियोगतः । पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ।। ५४।। 16॥ तञ्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोर्पितम् ।। ५५।। चिह्नेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् । महतीमधृतिं प्राप्ता, साऽवादीदिति भूपतिम् ।। ५६।। रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च नावज्ञा शुभावहा ! ।। ५७।। इत्युदीर्येति दध्यो चा-ऽधुनाहं व्रतमाददे । अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ।।५८।। चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् । ।। ५९।। ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ।।६०।। ||slil ततोऽरण्यमभूदेश-भूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ।। ६१।। ||sil lall एकोनपञ्चशतसाधुवरैरवार्य-वीर्येर्यथा वधपरीषह एष सोढः । । सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न Holl IN पुनर्विधेयम् ।। ६२।। इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ।।१३।। Illl 16 ||७|| l/6ll isil llsil lel llell llell Joll llel lell Nell 161 Isai १२८ Meil Tell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy