SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Mall ||oll ||Gll उत्तराध्ययन सूत्रम् ४१५ पाणे अ नाइवाइज्जा, से समिएत्ति वुञ्चइ ताई । तओ से पावयं कम्मं, निजाइ उदगं व थलाओ ।।९।। कापिलीय नाम अष्टमव्याख्या - प्राणान्नातिपातयेत्, चकारात्कारणानुमत्योर्निषेधमाह । मृषावादादिपरिहारोपलक्षणञ्चैतत् । किमिति प्राणान्नातिपातयेदित्याह, l मध्ययनम् M6ll 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, त्रायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः ? इत्याह, Mll तत: समितात् ‘से इति' अथ पापकं अशुभं कर्म निति निर्गच्छति, उदकमिव स्थलादत्युन्नतदृढभूप्रदेशादिति सूत्रार्थः ।।९।। यदुक्तं । M॥ प्राणान्नातिपातयेदिति तदेव स्पष्टयति - lell जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च । नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ।।१०।। व्याख्या - जगनिश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसुत्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुञ्चये, नो ॥ MIT नैव तेषु आरभेत कुर्यादण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुचये, इदमिह तात्पर्य - "सव्वेवि ॥ likel दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सव्वेवि जीवणपिआ, सव्वे मरणाओ बीहति ।।१।।" इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः कि ।।१०।। उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह - सुद्धसणाओ नचा णं, तत्थ दुविज भिक्खू अप्पाणं । जायाए घासमेसिज्जा, रसगिद्धे न सिआ भिक्खाए ।।११।। व्याख्या - शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? ४१५ Islil Isi Rell in Econo For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy