SearchBrowseAboutContactDonate
Page Preview
Page 1109
Loading...
Download File
Download File
Page Text
________________ ॥ mon उत्तराध्ययन सूत्रम् १०६७ 6 पूरयेदेककादिभिः ।।१।।" एकाद्याद्येति प्रथमा एकाद्या, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो। तयोमार्गव्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् । स्थापना चेयम् 'इयद्भिरेवंविधैस्तपः पदैरुपलक्षितं तपः प्रतरतपः गतिनाम स्यात् । घन इति घनतपः, चः पूरणे, तथेति समुञ्चये, भवतीति क्रिया प्रतिपदं योज्या । अत्र षोडशपदात्मकः प्रतरः पदचतुष्कात्मिकया त्रिंशत्तमI श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टिः (६४) स्थापना पूर्वोक्तैव, नवरं बाहल्यतोऽपि पदचतुष्कात्मकत्वं विशेषः, एतदुपलक्षितं तपो । मध्ययनम् in घनतपः उच्यते । च: समुचये, तथा भवति वर्गश्चेतीहापि प्रक्रमाद्वर्गतपस्तत्र च घन एव घनेन गुणितो वर्गो भवति, ततश्चतुःषष्टेश्चतुःषट्यैव isi गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि (४०९६) एतावद्भिश्चतुर्थादिदशमान्ततपः पदैरुपलक्षितं वर्गतपो भवति ।।१०।। Ill Isl Isll Moll all Well all MG१ इद्धिरित्यतः स्यादितिपर्यन्तं नास्ति “घ" पुस्तके ।। ||७| Illl १०६७ IISH 16 ||७|| ||७|| in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy