SearchBrowseAboutContactDonate
Page Preview
Page 1110
Loading...
Download File
Download File
Page Text
________________ I6I el उत्तराध्ययन सूत्रम् १०६८ तत्तो अ वग्गवग्गो उ, पंचमओ छट्ठओ पइण्णतवो । मणइच्छिअचित्तत्थो, नायव्वो होइ इत्तरिओ ।।११।। iतयोमार्गव्याख्या - ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवग्र्गो भवति, यथा l गतिनाम त्रिंशत्तमचत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके मध्ययनम् Moll (१६७७७२१६) एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, fol एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं स्वशक्तया यथाकथञ्चिद्विधीयते, तञ्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसः ईप्सित ॥ इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थं ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं तपः ।।११।। all iel सम्प्रति मरणकालमनशनमाह - जा सा अणसणा मरणे, दुविहा सा विआहिया । सवियारमवियारा, कायचिटुं पई भवे ।।१२।। व्याख्या - 'जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तद्व्याख्यातं कथितं, तद्वैविध्यमेवाह-सहविचारेण चेष्टालक्षणेन वर्त्तते ॥९॥ ell यत्तत्सविचार, तद्विपरीतं त्वविचारं, कायचेष्टामुद्वर्तनादिकां प्रतीति प्रतीत्याश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र ला भक्तप्रत्याख्याने गच्छमध्यवती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च १०६८ || lal Illl llell 11 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy