SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ ||sil llel llel ॥७॥ lls lls Jell Isl liel lroll WOM ller उत्तराध्ययनदंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।४।। अथचरणसूत्रम् व्याख्या - दण्डानां चारित्रसर्वस्वापहारिणां त्रिकं मनोवाक्कायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगौरवरूपं, शल्यानां त्रिकं Gll विधिनाम १०८३ lall मायानिदानमिथ्यात्वशल्यलक्षणं, यो भिक्षुस्त्यजति ।। ४।। एकत्रिंश मध्ययनम् ||all दिव्वे अ जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू सहई निचं, से न अच्छइ मंडले ।।५।। III व्याख्या - दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोभहेतून, अत्र पृथग्विमात्राशब्देन 6 हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेषपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा 6 समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा 'तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः । & क्रियमाणत्वात्तैरश्चाः, तथा 'माणुसेत्ति' मानुषाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्वान्मानुषकाः, द्वन्द्वे ॥ तैरश्चामानुषकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपत्तन २ स्तम्भन ३ संश्लेषणो ४ भवान्, वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ ॥ sill is द्भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ।।५।। विगहाकसायसण्णाणं, झाणाणं च दुअंतहा । जे भिक्खू वजई निचं, से न अच्छइ मंडले ।।६।। व्याख्या - विकथाकषायसज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य | चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ।।६।। १०८३ Mail lell Ifoll liol M Wel min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy