SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७०९ संयतीयनाम अष्टादशमध्ययनम् अयं तामप्युपायंस्त, सुनन्दानुज्ञया कृती । स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगा: ! ।।१४६।। अत्रान्तरे खेचरो द्वा-वुपेत्यामुं प्रणम्य च । प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ।।१४७।। स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः । आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयनभः ।।१४८।। तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके । प्रहितो चन्द्रवेगेन भानुवेगेन चात्मजो ।।१४९।। आरोहार्करथाभं त-त्तत्प्रेषितममुं रथम् । कवचं चामुमामुञ्च, वज्रसन्नाहसंनिभम् ।।१५०।। चन्द्रवेगभानुवेगो, सोदरी श्वसुरौ तव । महाचमूवृतौ स्वामिन् !, विद्धि सेवार्थमागतौ ।। १५१।। तयोरेवं प्रवदतो-स्तत्र तावप्युपेयतुः । खेचरेन्द्रौ चन्द्रवेग-भानुवेगौ महाबलौ ।।१५२।। तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिकां ददौ । ततोयमपि सन्ना, रथमारोहदाजये ।।१५३।। ततोऽमुं चन्द्रवेगाद्याः, खेचराः परिवव्रिरे । तदाचाशनिवेगस्य, तत्राऽगात्प्रबलं बलम् ।।१५४ ।। तेन सार्द्ध चन्द्रवेग-भानुवेगो बलान्वितौ । योद्धं प्रवृत्तौ त्वन्मित्रं, निषिध्यापि रणोद्यतम् ।।१५५ ।। योधं योधं भग्नयोश्च, सैन्ययोरुभयोश्चिरात् । आर्यपुत्राशनिवेगौ, युयुधाते महौजसो ।।१५६।। तयोश्च कुर्वतोयुद्धं, जयश्रीसङ्गमोत्कयोः । आशुगैराशु तिरया-ञ्चक्रिरे भानुभानवः ।।१५७।। मुमोचाशनिवेगोऽथ, नागास्त्रमतिभीषणम् । तञ्च गारुडशस्त्रेण, न्यग्रहीद्भवतः सखा ।। १५८।। Ioll ||ll |al Isil roll foll ७०९ || ||sil Inn Education in For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy