SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७०८ संयतीयनाम अष्टादशमध्ययनम् Isll Isl Isl Isl ||७|| आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुहुः । नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ।।१३३।। दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा । रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुञ्चकैः ! ।।१३४ ।। ह्रियानुक्तोपि तातेन, रागोबुध्यत तत्र मे । प्रच्छन्नोऽपि प्रकाशः स्या-तृणछन्नाग्निवत्स हि ! ।।१३५ ।। ततः सनत्कुमाराय, पितृभ्यां कल्पितास्म्यहम् । भर्ता तदिच्छामात्रेण, स मे न तु विवाहतः ।।१३६ ।। (इतश्च) खेचरः कोऽपि हृत्वा मा-मिहानैषीत्स्वकुट्टिमात् । विद्याकृतेऽत्र गेहे मां, मुक्त्वा च क्वाप्यगात्कुधीः ।।१३७ ।। स्मारं स्मारं कुमारं तं, ततो रोदिमि सुन्दर ! । बालानामबलानां च, दुःखितानां ह्यदो बलम् ।।१३८।। आख्यत्सखा ते मा रोदी-र्यस्मे दत्तासि सोसम्यहम् । सानन्दाख्यत्सुनन्दाथ, देवं जागर्ति देव मे ।। १३९।। तयोरालपतोरेव-मागात्तत्र क्रुधा ज्वलन् । नन्दनोऽशनिवेगस्य, वज्रवेगः स खेचरः ।। १४०।। त्वन्मित्रं च समुत्पाट्यो-दक्षिपद्वियति द्रुतम् । रुदती सुदती भूमौ, मूर्छिता साऽपतत्ततः ।। १४१।। मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् । अक्षताङ्गस्तामुपेत्या-श्वासयामास ते सखा ।।१४२।। वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा । अमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ।।१४३।। स्वसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी । तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ।।१४४ ।। भावी भर्त्ता भ्रातृहन्ता, तवेति ज्ञानिनो गिरम् । स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ।।१४५।। ller || lal || ||el lel IST ७०८ isi s |sill Is Isil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy