________________
उत्तराध्ययन
सूत्रम्
6 परिषहनाम llel ||61 द्वितीयIol ISI मध्ययनम् foll
Isll llall IIsl ||sil llell llell llell
lialll Mall lioil
llel
Ifoll
llol
||७|| Ill Isll Ilel ||sl Ill
ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः । तयैव परिपाट्या च, दीक्षयामास निर्जरः ।।१३।। मूकदेवे गतेऽत्याक्षी-दहहत्तः पुनव्रतम् । तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ।। ९४ ।। अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः । तत्स्थिरीकरणायाऽस्था-नित्यं तत्पार्श्व एव सः ।। १५ ।। सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा । प्रवेष्टुं प्रज्वलद्ग्रामे, समं तेन प्रचक्रमे ।। ९६ ।। दर्भमन्यस्ततो देव-मर्हद्दत्तोऽब्रवीदिदम् । मध्ये प्रदीपनं यासि, तृणभारं ददत्कथम् ? ।। ९७।। देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः । जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ।। ९८।। तन्निशम्याप्यबुद्धं तं, सहादाय पुरो व्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ।। ९९।। ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् । हित्वाऽध्वानमरण्यानीं, प्रविशस्युत्पथेन किम् ? ।। १०० ।। स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः ? । विहाय मुक्तिपन्थानं, विविक्षसि भवाटवीम् ।। १०१।। तदाकाप्यबुद्धेन, तेन साधं सुधाशनः । अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ।। १०२।। व्यन्तरं पूजितं सन्तं, निपतन्तमधोमुखम् । अर्हद्दत्तः क्वचिञ्चैत्ये-ऽद्राक्षीदिव्यानुभावतः ।। १०३।। ततः स विस्मयामर्ष-प्रकर्षावेशसङ्कलः । अमुना वाक्यबाणेन, मुखचापमयोजयत् ।।१०४ ।। यथा यथाऽर्च्यते लोक-य॑न्तरोऽसो तथा तथा । पतत्यधोमुखो नीचे-रुचैः संस्थापितोऽपि यत् ।। १०५ ।।
JainEducation inden
For Personal Private Use Only