SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् 6 परिषहनाम llel ||61 द्वितीयIol ISI मध्ययनम् foll Isll llall IIsl ||sil llell llell llell lialll Mall lioil llel Ifoll llol ||७|| Ill Isll Ilel ||sl Ill ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः । तयैव परिपाट्या च, दीक्षयामास निर्जरः ।।१३।। मूकदेवे गतेऽत्याक्षी-दहहत्तः पुनव्रतम् । तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ।। ९४ ।। अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः । तत्स्थिरीकरणायाऽस्था-नित्यं तत्पार्श्व एव सः ।। १५ ।। सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा । प्रवेष्टुं प्रज्वलद्ग्रामे, समं तेन प्रचक्रमे ।। ९६ ।। दर्भमन्यस्ततो देव-मर्हद्दत्तोऽब्रवीदिदम् । मध्ये प्रदीपनं यासि, तृणभारं ददत्कथम् ? ।। ९७।। देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः । जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ।। ९८।। तन्निशम्याप्यबुद्धं तं, सहादाय पुरो व्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ।। ९९।। ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् । हित्वाऽध्वानमरण्यानीं, प्रविशस्युत्पथेन किम् ? ।। १०० ।। स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः ? । विहाय मुक्तिपन्थानं, विविक्षसि भवाटवीम् ।। १०१।। तदाकाप्यबुद्धेन, तेन साधं सुधाशनः । अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ।। १०२।। व्यन्तरं पूजितं सन्तं, निपतन्तमधोमुखम् । अर्हद्दत्तः क्वचिञ्चैत्ये-ऽद्राक्षीदिव्यानुभावतः ।। १०३।। ततः स विस्मयामर्ष-प्रकर्षावेशसङ्कलः । अमुना वाक्यबाणेन, मुखचापमयोजयत् ।।१०४ ।। यथा यथाऽर्च्यते लोक-य॑न्तरोऽसो तथा तथा । पतत्यधोमुखो नीचे-रुचैः संस्थापितोऽपि यत् ।। १०५ ।। JainEducation inden For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy