________________
GA
उत्तराध्ययन
सूत्रम्
||6|| is परिषहनाम Isll Ilell द्वितीय
मध्ययनम्
Nol
||sil Mel llll llell llell liel lil
किन्तु भेषजशस्त्रादे-रमुं कोत्थलकं मम । यावज्जीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ।। ८२।। ||७||
ततो रोगी जगी रोग-मेनं हृतवतस्तव । सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ।। ८३।। tell नीतो नीरोगतां माया-भिषजा भेषजैस्ततः । तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः ।। ८४ ।।
उत्पाटनार्थं तस्याथ, शस्त्रकोत्थलकं निजम् । देवो ददौ महाभारं, निर्ममे तं च मायया ।। ८५।। अर्हद्दत्तोऽपि तं भूरि-भारमन्हवमुद्वहन् । इति दध्यौ कथमयं, मया शश्वद्वहि ष्यते ? ।।८६।।
वाग्बद्धश्च कथङ्कारं, भारमेनं जहाम्यहम् । चिन्तयनिति सोऽचाली-द्वीवधनतकन्धरः ।। ८७।। Mell
ददर्श चाऽन्यदा क्वापि, साधून्स्वाध्यायतत्परान् । तदा तं वीवधोद्विग्न-मेवं मायाभिषग् जगौ ।। ८८।। प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया । स निशम्येति तद्वाणी-मित्यभाणीद्भरादितः ।। ८९।।
वाहं वाहममुं भारं, वज्रसारमहर्निशम् । कुब्जीभूतोऽस्म्यहं तन्मे, साम्प्रतं 'साम्प्रतं व्रतम् ।। ९०।। lol
ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ । तस्मै प्रदाप्य दीक्षां च, स्वयं स्वलॊकमीयिवान् ।। ९१ ।।
गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगान्निजं गृहम् । सुरोऽप्यवधिनाऽज्ञासी-त्तं प्रव्रज्यापरिच्युतम् ।।१२।। in १. अत्रानिट्त्वादिटा न भाव्यम्, तथापि सर्वेषां धातूनां विकल्पितेट्त्वं (धूगोदितः-४-४-३८) इति सूत्रे 'बहुलमेकेषां विकल्पः' इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ।।
foll || ll
lel
lell
M२. योग्यम् ।।
sil lllll Isl
||sll
in Education Internal
For Personal & Private Use Only
www.jainelibrary.org