SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ GA उत्तराध्ययन सूत्रम् ||6|| is परिषहनाम Isll Ilell द्वितीय मध्ययनम् Nol ||sil Mel llll llell llell liel lil किन्तु भेषजशस्त्रादे-रमुं कोत्थलकं मम । यावज्जीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ।। ८२।। ||७|| ततो रोगी जगी रोग-मेनं हृतवतस्तव । सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ।। ८३।। tell नीतो नीरोगतां माया-भिषजा भेषजैस्ततः । तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः ।। ८४ ।। उत्पाटनार्थं तस्याथ, शस्त्रकोत्थलकं निजम् । देवो ददौ महाभारं, निर्ममे तं च मायया ।। ८५।। अर्हद्दत्तोऽपि तं भूरि-भारमन्हवमुद्वहन् । इति दध्यौ कथमयं, मया शश्वद्वहि ष्यते ? ।।८६।। वाग्बद्धश्च कथङ्कारं, भारमेनं जहाम्यहम् । चिन्तयनिति सोऽचाली-द्वीवधनतकन्धरः ।। ८७।। Mell ददर्श चाऽन्यदा क्वापि, साधून्स्वाध्यायतत्परान् । तदा तं वीवधोद्विग्न-मेवं मायाभिषग् जगौ ।। ८८।। प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया । स निशम्येति तद्वाणी-मित्यभाणीद्भरादितः ।। ८९।। वाहं वाहममुं भारं, वज्रसारमहर्निशम् । कुब्जीभूतोऽस्म्यहं तन्मे, साम्प्रतं 'साम्प्रतं व्रतम् ।। ९०।। lol ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ । तस्मै प्रदाप्य दीक्षां च, स्वयं स्वलॊकमीयिवान् ।। ९१ ।। गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगान्निजं गृहम् । सुरोऽप्यवधिनाऽज्ञासी-त्तं प्रव्रज्यापरिच्युतम् ।।१२।। in १. अत्रानिट्त्वादिटा न भाव्यम्, तथापि सर्वेषां धातूनां विकल्पितेट्त्वं (धूगोदितः-४-४-३८) इति सूत्रे 'बहुलमेकेषां विकल्पः' इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ।। foll || ll lel lell M२. योग्यम् ।। sil lllll Isl ||sll in Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy