SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ब उत्तराध्ययन सूत्रम् ६३५ || ||s ISA ian 'एमेएत्ति' एवमेतो जातो प्रजहीतस्त्यजतो भोगान् तो जातो अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? इषुकारीयनाम l ममासहायस्य गृहवासेनेति भावः ।। ३४ ।। तथा - 6 चतुर्दश lo मध्ययनम् छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरिअंचरंति ।।३५।। व्याख्या - छित्वा जालमबलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, छ तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराः प्रधानाः, धीराः सात्विकाः 'हुरिति' यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ।।३५ ।। ial इत्थं प्रतिबोधिता ब्राह्मण्याह - || नहेब कुंचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा । पलेंति पुत्ता य पईअ मझं, तेऽहं कहं नाणुगमिस्समिक्का ।।३६।। व्याख्या - नभसीव क्रोञ्चाः समतिक्रामन्तस्तान् तानुद्देशानुल्लङ्घयन्तः, ततानि दीर्घाणि जालानि बन्धनानि दलित्वा भित्त्वा 'हंसत्ति' चस्य ६३५ II |sil Isl lish el Jell JI JainEducation inline For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy