________________
Ioll Wall
उत्तराध्ययन
सूत्रम् १३५
llll llell
परीषहनाम
द्वितीयINI मध्ययनम्
16ll
sil
llell
Hell llell
reall
Isll
द्वारकायां ततो ज्वाला-जिह्वो जज्वाल सर्वतः । उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ।।६६।। वह्निना तेन नीरन्ध्रधूमेन व्याकुलीकृताः । सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ।।६७।। बालवृद्धवधूयुक्ताः, क्रन्दन्त: करुणस्वरम् । सर्वेप्यन्योन्यसंलग्नाः, पौरास्तत्रावतस्थिरे ।। ६८।। (युग्मम्) गृहा मणिस्वर्णमया, व्यलीयन्त क्षणात्तदा । पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ।। ६९।। दृष्ट्वा पुरी दह्यमाना-मथ व्याकुलमानसौ । वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः ।। ७०।। वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् । तावारोपयतां तस्मा-दाक्रष्टुं वह्निसङ्कटात् ।।७१।। हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिना । तदा राममुकुन्दौ तं, रथमाकृषतां स्वयम् ।। ७२।। स्थामाभिराम ! हा राम, ! हा महाराज ! केशव ! । पाहि पावकपातोत्था-दस्मादस्मानुपद्रवात् ।। ७३।। इति पौरकृताक्रन्दान्, श्रुत्वा दैन्यं गतौ बलात् । गोपुरे निन्यतु कि-भग्नाक्षमपि तौ रथम् ।। ७४।। (युग्मम्) ततस्तद्गोपुरं दत्त-कपाटं विदधेऽसुरः । तौ चाऽररी पार्णिघातै, रामकृष्णौ बभञ्जतुः ।। ७५।। तथापि न रथः पङ्क-मग्नवनिरगात्पुरः । द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ।। ७६।। युवां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा । प्रोक्तं तत्किं विस्मृतं वां, ? यदद्यैवं विमुह्यथः ! ।। ७७।। तच्छ्रुत्वाऽतिव्याकुलो तौ, पितरोऽप्येवमूचिरे । वत्सो यातं युवां सन्तु, श्रेयांसि युवयोः पुनः ! ।।७८।।
llsil Isll
llell 16ll
roll
||sil Isll 16ll Nell
liell
lain daction into
Well
For Personal & Private Use Only