SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १३६ ||७|| ||७|| ॥७॥ ॥७॥ ||७|| llell ॥७॥ युवयोर्जीवतोर्भावी, पुनर्यदुकुलोदयः । वयं त्वथ प्रपन्नाः स्म, शरणं नेमितीर्थपम् ।। ७९ ।। प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः । इत्युक्त्वा ते नमस्कारान् गणयन्तोऽवतस्थिरे ।। ८० ।। द्वैपायनामरस्तेषु, ववर्षाथ हुताशनम् । ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ।। ८१ ।। अथ रुदन्त करुणं, बहिर्गत्वा बलाच्युतौ । जीर्णोद्यानस्थितौ दह्यमानां ददृशतुः पुरीम् ।। ८२ ।। ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् । परितः प्रसृतज्वाला-जिह्नज्वालाकरालिताम् ।। ८३ ।। श्राद्धदेवश्रोत्रियस्य, वह्निकुण्डत्वमाश्रिताम् । तौ वीक्ष्य द्वारकां बाष्पा-प्लुताक्षाविति दध्यतुः ।। ८४ ।। (युग्मम् ) पुरन्दरधनुष्कल्प- मनित्यत्वमहो ! श्रियाम् । जलबुद्बुददेश्यं च जीवितव्यमहो ! विशाम् ।। ८५ ।। स्वप्नसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी ! । अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ।। ८६ ।। यदुक्तं - “धारिज्जइ इंतो जल-निही वि कल्लोल भिन्नकुलसेलो । न हु अन्नजम्मनिम्मिअ, सुहासुहो दिव्वपरिणामो ।। ८७ ।। " अथोवाच हरिः सर्व-सम्पत्स्वजनवर्जितौ । आवां भ्रातः ! क्व यास्यावो ?, भीतौ यूथच्युतैणवत् ।। ८८ ।। बोsवादीत्पाण्डुपुत्राः सन्ति नः स्त्रिग्धबान्धवाः । तत्पुरीं पाण्डुमथुरां 'यास्यावोऽवाच्यवाद्धिगाम् ।। ८९ ।। प्रोचे कृष्णो मया कृष्णां, प्रत्यादाय समेयुषा । गङ्गोत्तरणवेलायां, बेडान्तर्द्धानरोषतः ।। ९० ।। १. यास्यावोऽपाच्यवाद्धिंगाम् । इति 'ग' सञ्ज्ञकपुस्तके || Jain Education International For Personal & Private Use Only ॥७॥ परीषहनाम ॥७॥ द्वितीय FTTTTTT मध्ययनम् १३६ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy