SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ॥ || து उत्तराध्ययन सूत्रम् १३७ ला परीषहनाम द्वितीयill मध्ययनम् || ||७| sill Isil Pega lll Isll 16 Isl पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः । दुर्दशायां गमिष्यावः, तत्पार्श्वे साम्प्रतं कथम् ? ।। ९१।। (युग्मम्) रामोऽवग् न स्मरन्त्यार्या, दुःस्वप्नमिव विप्रियम् । दुष्प्रापमन्त्रवन्नवो-पकारं विस्मरन्ति च ।। ९२।। तन्मेदं विमृश भ्रातः !, कर्त्तारो भक्तिमेव ते । श्रुत्वेति सबल: पूर्वां, प्रत्यचालीनारायणः ।। ९३।। इतश्च द्वारकापुर्या, ज्वलन्त्यां कुब्जवारकः । रामसूनुः स्वगेहान-मारुह्योचैरदोऽवदत् ।।९४ ।। अहं चरमदेहः श्री-नेमिना कथित: पुरा ! । इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि स्वीकृतव्रतः ।। ९५ ।। सा चेत्सत्या विभोर्वाणी, तत्किमद्य ज्वलाम्यहम् ? । इत्यूचानं ज्वलद्नेहा-जुम्भकास्तमुदक्षिपन् ।। ९६।। । निन्युः पह्नवदेशस्थ-स्वामिपाचे च तं सुराः । ततः श्रीनेमिपादान्ते, प्राव्राजीत्कुब्जवारकः ।। ९७।। रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे स्थिताः । ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं ययुः ।। ९८ ।। पूर्वोक्ताः कुलकोट्यस्तु, द्राग्दग्धास्तेन नाकिना । पुरी तु दग्धा षण्मास्या, तदनुप्लाविताब्धिना ।। ९९।। इतश्च पादचारेण, व्रजन्तौ रामकेशवौ । मार्गायातं हस्तिकल्प-नगरं जग्मतुः क्रमात् ।। १०० ।। तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः । पूर्व केशवसाहाय्या-त्पाण्डवैर्हतबान्धवः ।। १०१।। तदेत्यूचेऽच्युतो रामं, क्षुधा मां बहु बाधते ! । क्रमं तन्नकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम् ।। १०२।। बलोऽब्रवीत्तव कृते, भक्तार्थं नगरीमिमाम् । भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ।। १०३।। lIsl ||sll Isll Ileel leir llll 16l Jell llell sil Well 6 61 ||61 Mail lil Hell Mall ||51 १३७ Io Del all le.ll www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy