________________
पा
well
उत्तराध्ययन
सूत्रम् ८५७
Inा
नाम
IION
Del
||sil
Illl
islil Isll तं पासिऊण संवेगं, समुद्दपालो इणमब्बवी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ।।९।।
- समुद्रपालीयNoll Poll व्याख्या - तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत्, अहो ! अशुभानां कर्मणां निर्याणमवसानं विपाक इत्यर्थः, ॐ॥
is एकविंशII पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ।।९।।
Jio मध्ययनम् संबुद्धो सो तहिं भयवं, परमं संवेगमागओ । आपुच्छऽम्मापिअरो, पव्वए अणगारिअं ।।१०।।
व्याख्या – एवं ध्यायन् सम्बुद्धः समुद्रपाल: 'तहिं' तत्र प्रासादालोकने, आपृच्छ्य मातापितरौ 'पव्वएत्ति' प्राव्राजित् प्रतिपेदेऽनगारितामिति । सूत्रदशकावयवार्थः, शेष व्यक्तं, एवमग्रेपि ।।१०।। प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाह -
जहित्तु संगं च महाकिलेस, महंतमोहं कसिणं भयावहं ।
परिआयधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ ।।११।। व्याख्या - हित्वा त्यक्त्वा सङ्गं स्वजनादिसम्बन्धं, चः पूर्ती, महाक्लेशं महादुःखं, महान्मोहः स्त्र्यादिविषयोऽज्ञानरूपो वा यस्मात् स MS महामोहस्तं, कृत्स्नं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात्, अत एव विवेकिनां भयावह, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं,
॥ च: पूर्ती, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः । पर्यायधर्ममेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीषहानिति ॥ । परीषहसहनानि चाभिरोचयेदिति योगः ।।११।। तदनु यत्कार्य तदाह -
८५७
Jel
IN
lel
For Personal Private Use Only