________________
उत्तराध्ययन
सूत्रम्
८५६
GOODOOOOO
IG||
BG ||
अह पालिअस्स घरणी, समुद्दमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ।। ४ ।। व्याख्या- 'तहिंति' तत्र समुद्रे ।। ४ ।।
खेमेण आगए चंप, सावए वाणिए घरं । संवड्डई घरे तस्स, दारए से सुहोइए ।। ५ ।। बावरं कलाओ अ, सिक्खिए नीइकोविए । जोव्वणेण य संपन्ने, सुरूवे पिअदंसणे ।। ६ ।। तस्स रूववई भज्जं, पिआ आणेइ रूविणि । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ।। ७ ।। व्याख्या- 'रूविणिति' रूपिणीसञ्ज्ञां प्रासादे क्रीडति, तया सहेति शेषः । । ५ । । ६ । । ७ ।।
अह अन्ना कयाइ, पासायालोअणे ठिओ । वज्झमंडणसोभागं, वज्झं पास वज्झगं ॥ ८ ॥
व्याख्या - अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं इहोपचाराद्वध्यशब्देन वध्यभूरुक्ता ॥८॥
llell
Jain Education International
For Personal & Private Use Only
असे कसे ले ले ले बल से ल
| समुद्रपालीय
नाम
एकविंशमध्ययनम्
८५६
www.jainelibrary.org