________________
उत्तराध्ययन
सूत्रम् ८५५
Isl
||si
।। अथ समुद्रपालीयनामै एकविंशमध्ययनम् ।।
समुद्रपालीय।। ॐ ।। व्याख्यातं विंशतितमध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथत्वमुक्तं, तञ्च
नाम is परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तेनानेनोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम् -
एकविंशचंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो ।।१।।
मध्ययनम् व्याख्या - महावीरस्य भगवतः शिष्यः ‘सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ।।१।। ISM निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नगरमागए ।।२।।
व्याख्या - नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेषेण कोविदो विकोविदः, पोतेन प्रवहणेन व्यवहरन् व्यापार IS कुर्वन्, पिहुण्डं पिहुण्डसज्ञम् ।।२।।
पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ ।।३।।
व्याख्या – 'वाणिओ देइ धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्वां सगर्भा प्रतिगृह्यादाय स्वदेशमथ का ||७|| ला प्रस्थितः ।।३।।
८५५
IIGI Ifoll
lel
Isl
|
||Gll
16l ||Gl lol
real
llsll
les
lil Ran
Isi
ISI
For Personal P
U
Only