SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८५८ अहिंस सयं च अतेणगं च तत्तो य बंभं अपरिग्गहं च । पडिवज्जिआ पंच महव्वयाई, चरिज्ज धम्मं जिणदेसिअं विऊ ।। १२ । । व्याख्या - अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्यं अपरिग्रहं च प्रतिपद्येवं पञ्च महाव्रतानि चरेदासेवेत, न तु स्वीकारमात्रेणैव ॥ तिष्ठेदित्यर्थः । धर्मं श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ।। १२ ।। सव्वेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी । सावज्जजोगं परिवज्जयंतो, चरेज्ज भिक्खू सुसमाहि इंदिए । । १३ ।। व्याख्या - सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति क्षान्तिक्षम:, संयतः सम्यग् यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञयै ।। १३ ।। Jain Education itional काले कालं विहरिज्ज रट्ठे, बलाबलं जाणिअ अप्पणो अ । सीहो व सद्देण न संतसज्जा, वयजोग सुझा ण असब्भमाहु ।।१४।। व्याख्या - कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं कुर्वन्निति शेषः । विहरेत् राष्ट्रे मण्डले उपलक्षणत्वाद् For Personal & Private Use Only TERES SETOS समुद्रपालीय नाम एकविंश मध्ययनम् ८५८ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy