________________
उत्तराध्ययन
सूत्रम्
८५८
अहिंस सयं च अतेणगं च तत्तो य बंभं अपरिग्गहं च ।
पडिवज्जिआ पंच महव्वयाई, चरिज्ज धम्मं जिणदेसिअं विऊ ।। १२ । ।
व्याख्या - अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्यं अपरिग्रहं च प्रतिपद्येवं पञ्च महाव्रतानि चरेदासेवेत, न तु स्वीकारमात्रेणैव ॥ तिष्ठेदित्यर्थः । धर्मं श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ।। १२ ।।
सव्वेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी ।
सावज्जजोगं परिवज्जयंतो, चरेज्ज भिक्खू सुसमाहि इंदिए । । १३ ।।
व्याख्या -
सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति क्षान्तिक्षम:, संयतः सम्यग् यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञयै ।। १३ ।।
Jain Education itional
काले कालं विहरिज्ज रट्ठे, बलाबलं जाणिअ अप्पणो अ ।
सीहो व सद्देण न संतसज्जा, वयजोग सुझा ण असब्भमाहु ।।१४।।
व्याख्या - कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं कुर्वन्निति शेषः । विहरेत् राष्ट्रे मण्डले उपलक्षणत्वाद्
For Personal & Private Use Only
TERES
SETOS
समुद्रपालीय
नाम
एकविंश
मध्ययनम्
८५८
www.jainelibrary.org