SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८५९ ||७|| ॥६॥ नाम ॥ ग्रामादौ च । बलाबलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न स्यात्तथा तथेति भावः । अन्यच सिंह इव शब्देन समुद्रपालीयप्रक्रमाद्भयोत्पादकेन न सन्त्रस्येत् नैव सत्वाञ्चलेत् हे आत्मन् ! भवानिति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं 'आहुति' आर्षत्वाद् ब्रूयात् ।। १४ । । तर्हि किं कुर्यादित्याह ॥६॥ ॥६॥ एकविंश 6 ||७|| मध्ययनम् उवेहमाणो उ परिव्वज्जा, पिअमप्पिअं सव्व तितिक्खएज्जा । न सव्व सव्वत्थऽभिरोअइज्जा, न यावि पूअं गरहं च संजए ।। १५ ।। - Jain Education International ||७|| व्याख्या - उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत्, तथा प्रियमप्रियं सर्वं तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत् यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजां, गह च परनिन्दां, अभिरोचयेदिति योगः ।। १५ ।। ननु ॥ भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह - अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा ।। १६ ।। व्याख्या - अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, 'भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवशग:, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा For Personal & Private Use Only DOOTO ८५९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy