SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ||ll all all IIGI is चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २३६ foll MS तृतीय मध्ययनम् ||ell Isll llell Ilsil all foll loll Ill Hell ||5ll गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् । ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् ।।१३।। सुरेन्द्रदत्त इत्याख्या, तस्य चक्रे च सोत्सवम् । सोऽप्यवर्धिष्ट तद्नहे, कल्पद्रुरिव नन्दने ।। १४ ।। अग्निकाख्यः पर्वतको, बहली सागराभिधः । दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ।। १५ ।। तैश्चतुर्भिः समं दासा-पत्यः क्रीडा मनोरमाम् । कुर्वाण: स कलाभ्यास-योग्यः समजनि क्रमात् ।।१६।। तं च मातामहोऽन्येद्युः, कलाग्रहणहेतवे । कलाचार्यस्य तस्यैवा-ऽभ्यासेऽमुञ्चन्महामहैः ।।१७।। मातामहकलाचार्यशिक्षाभिः सकला अपि । क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो व्यधत्त सः ।।१८।। दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् । अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ।।१९।। तैरप्यस्खलितोत्साहः, कुर्वन् सोऽभ्यासमन्वहम् । स्वभाववत्सदभ्यस्ता-श्चक्रे द्वासप्तति कलाः ।। २० ।। विशेषाञ्च धनुर्वेदा-भ्यासं स विदधे तथा । असाधयद्यथाराधा-वेधमप्यनुवासरम् ।। २१।। ते तु द्वाविंशतिः सम्य-क्कलाभ्यासं न चक्रिरे । कुर्वन्तो विविधां क्रीडा-मन्योन्यं वल्गनादिकाम् ।। २२।। पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि । दुष्टवाक्यानि जल्पन्तो-ऽभूवंस्तत्कुट्टनोद्यताः ! ।। २३।। तांश्च कम्बादिनाचार्य-स्ताडयेद्यदि कर्हिचित् । तदा रुदन्तस्ते गत्वा, स्वमातृणां न्यवेदयन् ।। २४ ।। ततस्तास्तं कलाचार्य-मित्युपालम्भयन् रुषा । भवन्त्यस्मादृशां प्राय-स्तनया: खलु दुर्लभाः ! ।। २५ ।। Ilvall Poll Ill lall ||6| ||Gll Illl २३६ ell ||sll Jain Education in For Personal & Private Use Only lallantainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy