________________
उत्तराध्ययनसूत्रम्
२३७
ATT AT
॥७॥
Jain Education Intonal
तदस्माकं सुता एते, पाठनीया यथासुखम् । ताडनीयास्तु युष्माभिर्नैव निष्ठुरमानसैः ।। २६ ।। ततो दध्यावुपाध्यायो ऽमीषामध्यापनान्मया । सम्प्राप्तं नैव सन्मान मुपालम्भस्त्वलभ्यत ! ।। २७ ।। तदमीषां शूकलाश्व-देश्यानां दुष्टचेतसाम् । अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ।। २८ ।। तेनेत्युपेक्षिताः क्ष्माप-पुत्रास्ते सकलाः कलाः । नाम्नैव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ।। २९ । । यतः - "नानुद्योगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा । न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ।। ३० ।। " तादृशानपि भूपस्तान्, विवेद विदुषोऽखिलान् । आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ।। ३१ । । सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववद्व्यस्मरन्नृपः । गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न ! ।। ३२ ।। इतश्च मथुरापुर्यां, जितशत्रोर्महीपतेः । भूर्भुवः स्वर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ।। ३३ ।। तामशेषकलादक्षां, प्राप्ताभिनवयौवनाम् । अन्येद्युः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ।। ३४ ।। साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् । तां निवेश्य निजोत्सङ्गे नृपोप्येवमचिन्तयत् ।। ३५ ।। पाणिग्रहणयोग्याऽसौ सुताऽभूत्प्राप्तयौवना । प्रायो भवन्ति भूपानां, नन्दनाश्च स्वयंवराः ।। ३६ ।। तदभीष्टेन भर्त्राऽसौ विवाह्येति विमृश्य सः । सुते कस्ते वराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ।। ३७ ।।
For Personal & Private Use Only
ATTTTTTT
॥ चतुरङ्गीयनाम
तृतीय
मध्ययनम्
२३७
www.jainelibrary.org