________________
उत्तराध्ययन
all
संयतीयनाम अष्टादशमध्ययनम्
Isil Jell llell liell
७६६
lell
liell llell
Isil tell
llell
इत्थं मनोरथरथा-ऽधीरुढो भूपभूस्ततः । श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ।। ४९।। (त्रिभिर्विशेषकम्) ।। तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् । निशम्य तुमुलं हस्ती, महासेनमहीशितुः ।। ५०।। स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः । अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ।।५१।। (युग्मम्) ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः । पूञ्चक्रुरिति यो ह्यत्र, वीरोऽस्मान्पातु पातु सः ! ।।५२।। ताश्च पूत्कुर्वती: प्रेक्ष्य, पद्यो व्यालं ततर्ज तम् । अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुल: ।। ५३।। तमायान्तं स्खलयितुं, पटं पद्योऽन्तराऽक्षिपत् । मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी ! ।।५४।। कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् । महासेनमहीशश्च, समं सामन्तमन्त्रिभिः ।।५५।। क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः ! । महापद्यं महासेन, इत्युद्वाहुस्तदाऽवदत् ।। ५६।। पद्म: स्माह महाराज !, पश्य स्वच्छमना क्षणम् । मत्तं मतङ्गजममूं, वशीकुर्वे वशामिव ! ।। ५७।। इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यग्मुखो गजः । यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ।।५८।। तावत्स विद्युदुत्क्षिप्त-करणेनारुरोह तम् । चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोकशः ।।५९।। तं च व्यालं कलभवत्, क्रीडयन्तं समीक्ष्य तम् । विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ! ।।६०।।
liell
lleli Isll lisil
|IGll
likel
tell llell
lall
l/6ll
llel
Isl llell lol llsil llell Isll lell
lol lll 1161 ||७||
७६६
sill
||
|
Jain Edicion intella
For Personal & Private Use Only
itatiww.jainelibrary.org