SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन all संयतीयनाम अष्टादशमध्ययनम् Isil Jell llell liell ७६६ lell liell llell Isil tell llell इत्थं मनोरथरथा-ऽधीरुढो भूपभूस्ततः । श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ।। ४९।। (त्रिभिर्विशेषकम्) ।। तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् । निशम्य तुमुलं हस्ती, महासेनमहीशितुः ।। ५०।। स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः । अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ।।५१।। (युग्मम्) ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः । पूञ्चक्रुरिति यो ह्यत्र, वीरोऽस्मान्पातु पातु सः ! ।।५२।। ताश्च पूत्कुर्वती: प्रेक्ष्य, पद्यो व्यालं ततर्ज तम् । अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुल: ।। ५३।। तमायान्तं स्खलयितुं, पटं पद्योऽन्तराऽक्षिपत् । मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी ! ।।५४।। कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् । महासेनमहीशश्च, समं सामन्तमन्त्रिभिः ।।५५।। क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः ! । महापद्यं महासेन, इत्युद्वाहुस्तदाऽवदत् ।। ५६।। पद्म: स्माह महाराज !, पश्य स्वच्छमना क्षणम् । मत्तं मतङ्गजममूं, वशीकुर्वे वशामिव ! ।। ५७।। इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यग्मुखो गजः । यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ।।५८।। तावत्स विद्युदुत्क्षिप्त-करणेनारुरोह तम् । चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोकशः ।।५९।। तं च व्यालं कलभवत्, क्रीडयन्तं समीक्ष्य तम् । विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ! ।।६०।। liell lleli Isll lisil |IGll likel tell llell lall l/6ll llel Isl llell lol llsil llell Isll lell lol lll 1161 ||७|| ७६६ sill || | Jain Edicion intella For Personal & Private Use Only itatiww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy