________________
Isil
foll
liel
उत्तराध्ययन
सूत्रम् ९६४
lell
llll
Isill ||sll
llel
llel
lol
दव्वओ खेत्तओ चेव, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ।।६।।
Is प्रवचनमातृ
नाम व्याख्या - 'तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ।।
||Gl चतुर्विंश
all दव्वओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएजा, उवउत्ते अ भावओ ।।७।।
isll मध्ययनम् व्याख्या - 'द्रव्यतो' द्रव्यमाश्रित्येयं यतना, यञ्चक्षुषा प्रेक्षेत जीवादिद्रव्यं, युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना, कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ।। उपयुक्तामेव स्पष्टयति
इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, संजए इरिअं रिए ।।८।। ... व्याख्या - इन्द्रियार्थान् शब्दादीन् विवर्त्य स्वाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्ण्य तस्यापि गत्युपयोगघातित्वात्, तस्यामीर्यायामेव 6 मूर्तिस्तनुरायाप्रियमाणा यस्यासौ तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया प्राधान्येनाङ्कीकुरुत इति तत्पुरस्कारः । अनेन | कायमनसोस्तदेकानमुक्तं, संयत ईर्यां रीयेतेति सूत्रपञ्चकार्थः ।। ४-८।। भाषासमितिमाह -
कोहे माणे अमायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ।।९।। व्याख्या - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखये विकथासु तथैव चोपयुक्तता ।।
||61 ||
Nor
||oll
lol
foll
९६४
fall
llen
Moli
INoil min Education International
For Personal & Private Use Only
www.
by.org