SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ Isil foll liel उत्तराध्ययन सूत्रम् ९६४ lell llll Isill ||sll llel llel lol दव्वओ खेत्तओ चेव, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ।।६।। Is प्रवचनमातृ नाम व्याख्या - 'तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ।। ||Gl चतुर्विंश all दव्वओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएजा, उवउत्ते अ भावओ ।।७।। isll मध्ययनम् व्याख्या - 'द्रव्यतो' द्रव्यमाश्रित्येयं यतना, यञ्चक्षुषा प्रेक्षेत जीवादिद्रव्यं, युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना, कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ।। उपयुक्तामेव स्पष्टयति इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, संजए इरिअं रिए ।।८।। ... व्याख्या - इन्द्रियार्थान् शब्दादीन् विवर्त्य स्वाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्ण्य तस्यापि गत्युपयोगघातित्वात्, तस्यामीर्यायामेव 6 मूर्तिस्तनुरायाप्रियमाणा यस्यासौ तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया प्राधान्येनाङ्कीकुरुत इति तत्पुरस्कारः । अनेन | कायमनसोस्तदेकानमुक्तं, संयत ईर्यां रीयेतेति सूत्रपञ्चकार्थः ।। ४-८।। भाषासमितिमाह - कोहे माणे अमायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ।।९।। व्याख्या - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखये विकथासु तथैव चोपयुक्तता ।। ||61 || Nor ||oll lol foll ९६४ fall llen Moli INoil min Education International For Personal & Private Use Only www. by.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy