________________
lall
Tell
llell
उत्तराध्ययनकाष्ठादिहारकजनादशनादि गृह्णन्, याचापरीषहमसौ बलभद्रसाधुः ।
परीषहनाम सूत्रम् सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि वतिगणैनियतं विषह्यः ।। २६१।।
द्वितीय१५० इति याञ्चापरीषहे बलभद्रर्षिकथा ।। १४ ।।
||ll मध्ययनम् याञ्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाह -
||sl परेसु घासमेसिज्जा, भोअणे परिणिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पिज संजए ।।३०।।
व्याख्या - परेषु गृहस्थेषु ग्रासं कवलं एषयेद्वेषयेत्, अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि ||७| साध्वर्थ पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः' पिण्डे आहारे । अलब्धे वा नानुतप्येत, संयतो मुनिः । यथाऽहो ! in ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चात्तापं न कुर्वीतेति सूत्रार्थः ।।३०।। किं विमृश्य नानुतप्येतेत्याह -
अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ । जो एवं पडिसंचिक्खे, अलाभो तं न तजइ ।।३१।।
व्याख्या - अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, 'अपिः' सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिः श्वः आगामिनि दिने । MS स्याद्भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति,
Isl
||ll 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि - बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च । अन्यदाश्वैरपहृताः, प्रापुरेका महाटवीम् ।।१।।
||७||
१५०
lll
Isll
liol
el el
Jaindication indian
For Personal Private Use Only