SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ lall Tell llell उत्तराध्ययनकाष्ठादिहारकजनादशनादि गृह्णन्, याचापरीषहमसौ बलभद्रसाधुः । परीषहनाम सूत्रम् सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि वतिगणैनियतं विषह्यः ।। २६१।। द्वितीय१५० इति याञ्चापरीषहे बलभद्रर्षिकथा ।। १४ ।। ||ll मध्ययनम् याञ्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाह - ||sl परेसु घासमेसिज्जा, भोअणे परिणिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पिज संजए ।।३०।। व्याख्या - परेषु गृहस्थेषु ग्रासं कवलं एषयेद्वेषयेत्, अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि ||७| साध्वर्थ पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः' पिण्डे आहारे । अलब्धे वा नानुतप्येत, संयतो मुनिः । यथाऽहो ! in ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चात्तापं न कुर्वीतेति सूत्रार्थः ।।३०।। किं विमृश्य नानुतप्येतेत्याह - अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ । जो एवं पडिसंचिक्खे, अलाभो तं न तजइ ।।३१।। व्याख्या - अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, 'अपिः' सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिः श्वः आगामिनि दिने । MS स्याद्भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति, Isl ||ll 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि - बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च । अन्यदाश्वैरपहृताः, प्रापुरेका महाटवीम् ।।१।। ||७|| १५० lll Isll liol el el Jaindication indian For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy