SearchBrowseAboutContactDonate
Page Preview
Page 1134
Loading...
Download File
Download File
Page Text
________________ सूत्रम् holl Iroll lion आत्मपरासमाधिः, एकाधिकपीठाद्यासेवनेऽपि तथैव ।। ४।। रत्नाधिकपराभवनम् ।। ५।। स्थविरपरिभवनम् ।।६।। भूतोपघात: 6 अथचरण प्रमादादेकेन्द्रियादिहननम् ।।७।। सज्वलनं क्षणे २ रोषः ।।८।। क्रोधनं दीर्घकोपकरणम् ।।९।। पृष्ठमासिकं परोक्षे परापवादः ।।१०।। विधिनाम १०९२ ll अभीक्ष्णं अवधारिणीभाषाया भाषणम् ।। ११ ।। नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ।।१२।। उदीरणमुपशान्तकलहानामुदीरणम् I एकत्रिंशli || १३।। अकाले स्वाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधौ योजयति ।। १४ ।। सचित्तपृथ्वीरजः- स्पृष्टपाणिनाभिक्षाग्रहणं, एवं मध्ययनम् || सरजःपादेनास्थण्डिलगमने पादाप्रमार्जनम् ।।१५।। विकालेपि महच्छब्दकरणम् ।।१६।। कलहकरणम् ।। १७ ।। झञ्झो गणभेदस्तत्करणम् Inel ।।१८।। सूर्योदयादारभ्यास्तंयावद्भोजनम् ।।१९।। एषणासमितेरपालनम् ।।२०।। एषु यो भिक्षुर्यतते पालनज्ञानत्यागः ।।१४ ।। इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१५।। ___व्याख्या - एकविंशतो शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषास्तेषु, ते चामी-हस्तकर्म कुर्वन् शबलः, अत्र hel क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ।।१।। अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ।।२।। रात्रौ भुञ्जानः ।।३।। lil आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ भ्याहता ८ च्छेद्यानि ९ भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं स्वपरग्रामादेरानीतं, IM आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जानः ।।१०।। षण्मासान्तर्गणाद्गणं सङ्क्रामन् ।।११।। मासान्तस्त्रीन् दकलेपान् कुर्वाण:, डा Hel तत्रार्द्धजङ्घादघ्ने पयस्यऽवगाह्यमाने सङ्घट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा ॥ मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ।। १२ ।। उपेत्य प्राणातिपातं कुर्वन् ।। १३ ।। उपेत्य मृषा वदन् ।।१४।। १०९२ ||sil ||sil lla.ll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy