________________
उत्तराध्ययन
सूत्रम् ४१३
भोगामिसदोसविसने, हिअनिस्सेअसबुद्धिविवज्जत्थे । बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ।।५।।
कापिलीय loll isll व्याख्या - भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो निमग्नो भोगामिषदोषविषण्णः,
नाम अष्टम
मध्ययनम् 16 हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस्य स हितनिश्रेयसबुद्धिविपर्यस्तः, बालश्चाज्ञः, 'मंदिएत्ति' सूत्रत्वान्मन्दो el
धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेता: बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भाव:-यथाऽसौ 6 तद्गन्धेनाकृष्यमाणा खेले मज्जति, मग्ना च रेवादिना बध्यते, एवं जीवोपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ।।५।। ननु यद्येवं कर्मबन्धहेतवो 6 भोगास्तर्हि किं न सर्वेऽपि तांस्त्यजन्तीत्याह - in दुपरिञ्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह संति सुव्वया साहू, जे तरंति अतरं वणिआ वा ।।६।।
व्याख्या - दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षा: कामा शब्दाद्याः नो नैव 'सुजहत्ति' आर्षत्वात्सुहाना: सुत्यजाः, कैः : is अधीरपुरुषैः असात्विकनरैः, यह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा ll
एवेत्युच्यते, अत एवाह 'अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुव्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिक्रामन्ति अतरं al
तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना ॥ M भवमिति । उक्तं च - "विषयगण: कापुरुष, करोति वशवतिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ।।१।।" इति ॥ ॥ सूत्रार्थः ।।६।। किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह -
४१३
loll
in Education International
For Personal Private Use Only