SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Ms 116ll lol उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् lel ||61 116 116 16 nol lll lel 16 llell Isl अस्माभिः पालनीयोऽयं, कियञ्चिरमजङ्गमः । स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ।।६।। तत: केनाप्युपायेन, कार्यतेऽनशनं गुरोः । मृतेऽस्मिन् बन्धनोन्मुक्ता, विहरामो यथा वयम् ।।७।। विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् । उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ।।८।। ईदृशामपि युष्माकं, योग्यमन्त्रौषधादिकम् । सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ।।९।। निविण्णास्तदमी नूनं, श्रावका नित्यदानतः । भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ।।१०।। अकिञ्चना वयं तत्किं, कुर्मो दत्तोपजीविनः । कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ।।११।। गुरोः पुरो निगद्येति, ते भिक्षायै गताः पुनः । सूरियोग्यं न जगृहु-हिदत्ताशनादिकम् ।।१२।। तद्ग्रहणार्थं चात्यर्थ - माग्रहे श्रावकैः कृते । ते प्रोचुर्गुरवो नेदं, प्रणीतं भुञ्जतेऽधुना ।।१३।। किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् । गृह्णन्ति सूरयो भक्तं, स्वदेहेऽपि गतस्पृहाः ।।१४।। तच्छ्रुत्वा श्रावकाः खेद-भरभङ्गुरमानसाः । गुरुपार्श्वमुपेत्यैवं, जगदुर्गद्गादाक्षरम् ।। १५ ।। जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! । युष्माभिः शासनं जैनं, भाति वेश्मेव दीपकैः ।।१६।। अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः ? । अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः ।।१७।। निवेदहेतुरेतेषा-महं भावीत्यपि स्वयम् । न चिन्तनीयं स्वप्नेऽपि, भगवद्भिर्युगोत्तमैः ।।१८।। 16 lel llll 16ll leon ||७|| 16ll Islli Islli 150 ४२ lls lel Mel NOM Illl Islil Biww.ininelibrary.org Jain Education inteMastual For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy