SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-6॥ इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य विनयनाम सूत्रम् प्रथम४१ परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह - पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, मध्ययनम् ॥ यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ।। ३९।। विनयसर्वस्वमाह - sil si ण कोवए आयरियं, अप्पाणंपि ण कोवए । बुद्धोवधाई ण सिआ, ण सिया तोत्तगवेसए ।।४०।। ||s Is व्याख्या - न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः el परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत्, कथञ्चित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, il तथाहि - ||६|| गच्छे क्वापि पुराऽभूवन्, गणिसम्पत्समन्विताः । युगप्रधानाः प्रक्षीण-पाप्मान: सूरिपुङ्गवाः ।।१।। चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः । क्षीणजङ्घाबला नित्यं, पुरे क्वाप्यवतस्थिरे ।।२।। सत्स्वेतेषु मुनीन्द्रेषु, जिनशासनभानुषु । तीर्थं सनाथमस्तीति, चिन्तयन्तो महाधियः ।।३।। तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरोषधैश्च तान् ।। ४।। (युग्मम्) गुरुकर्मभराक्रान्ता, नि:स्नेहा: स्वगुरावपि । अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ।।५।। I6I leol JainEducation SI For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy