________________
उत्तराध्ययन-6॥ इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य
विनयनाम सूत्रम्
प्रथम४१ परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह - पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते,
मध्ययनम् ॥ यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ।। ३९।। विनयसर्वस्वमाह - sil si ण कोवए आयरियं, अप्पाणंपि ण कोवए । बुद्धोवधाई ण सिआ, ण सिया तोत्तगवेसए ।।४०।। ||s Is
व्याख्या - न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः el परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत्, कथञ्चित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, il
तथाहि - ||६|| गच्छे क्वापि पुराऽभूवन्, गणिसम्पत्समन्विताः । युगप्रधानाः प्रक्षीण-पाप्मान: सूरिपुङ्गवाः ।।१।।
चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः । क्षीणजङ्घाबला नित्यं, पुरे क्वाप्यवतस्थिरे ।।२।। सत्स्वेतेषु मुनीन्द्रेषु, जिनशासनभानुषु । तीर्थं सनाथमस्तीति, चिन्तयन्तो महाधियः ।।३।। तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरोषधैश्च तान् ।। ४।। (युग्मम्) गुरुकर्मभराक्रान्ता, नि:स्नेहा: स्वगुरावपि । अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ।।५।।
I6I
leol
JainEducation
SI
For Personal Private Use Only