SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ४० प्रथम leill lall ||sil iii विनयनाम रमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मइ सासंतो, गलिअस्सं व वाहए ।।३७।। व्याख्या - रमते अभिरतिमान् भवति, पण्डितान् विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव कडा मध्ययनम् इत्याह-हयमिवाश्वमिव भद्रं कल्याणावहं वाहकोऽश्वदमः । बालमज्ञं श्राम्यति खिद्यते शासत्, स हि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुन: ॥७॥ Is पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टान्तमाह-गल्यश्वमिव वाहक इति सूत्रार्थः ।। ३७।। गुरुशिक्षणे बालस्याशयमाह - Nell खड्डुआमे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिट्ठित्ति मण्णइ ।।३८।। व्याख्या - खड्डकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दण्डादिघाता मे, अयंभावः - डा ॥ खड्डुकादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिन्तयति, अन्यच्च-कल्याणमिहपरलोकहितं ॥ IS 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो ॥ मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्यमान: शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डुकादिरूपा गुरुवाचो is मन्यते इति सूत्रार्थः ।। ३८।। विनीताध्यवसायमाह - पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ । पावदिट्ठी उ अप्पाणं, सासं दासित्ति मण्णइ ।।३९।। व्याख्या - अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञाति स्वजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, isl lal lal ol Jain Education into For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy