SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १६७ lei Joll Jel से नूणं मए पूव्वं, कम्मानाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ।। ४०।। To परीषहनाम द्वितीयव्याख्या - से शब्दो ऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरूपाणि कृतानि, Hel मध्ययनम् IS ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं - "ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ।।१।।" मयेत्यभिधानं ॥ का च स्वयमकृतस्योपभोगासम्भवादुक्तं हि - "शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" is कुत एतदित्याह - येन हेतुनाहं नाभिजानामि नावबुध्ये, पृष्टः, केनचित् स्वयमजानता कस्मिंश्चिज्जीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ।। ४०।। आह यदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यते - ____ अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, ना कम्मविवागयं ।। ४१।। व्याख्या - अथेति वाक्यान्तरोपन्यासे, पश्चादबाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां l विपाकदानात्ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । ॥ उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ।।४१।। इदञ्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, कि in उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षेऽपि नोत्सेको विधेय इत्यपि दृश्य, यदुक्तं - "पूर्वपुरुषसिंहानां, || ॥ विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुध्या मदं यान्ति ? ।।१।। इति" निदर्शनञ्चात्र, तथाहि - 16 Isl Isl lifoll lish ||Gh || १६७ llsill II Iol Jain Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy