SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८८९ Isl ler leel सो रिट्ठनेमिनामो उ, लक्खणस्सरसंजुओ । अट्ठसहस्स लक्खणधरो, गोअमो कालगच्छवी ।।५।। कि रथनेमीयनाम द्वाविंशव्याख्या - अत्र 'लक्खणस्सरसंजुओत्ति' स्वरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसहस्रलक्षणधरः, ॐ मध्ययनम् अष्टोत्तरसहस्रसङ्ख्यशुभसूचकरेखात्मकचक्रादिधारी । गौतमो गौतमगोत्रः, कालकच्छवि: कृष्णत्वक् ।।५।। वज़रिसहसंघयणो, समचउरंसो झसोदरो । तस्स राइमई कण्णं, भजं जाएइ केसवो ।।६।। व्याख्या - 'झसोदरो' झषो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमे र्या, कर्तुमितिशेषः, राजीमती कन्यां । याचते in केशवस्तत्पितरमिति प्रक्रमः ।।६।। सा च कीदृशी ? इत्याह - अह सा रायवरकण्णा । सुसीला चारुपेहिणी । सव्वलक्खणसंपन्ना, विज्जुसोआमणिप्पहा ।।७।। व्याख्या - अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोषदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासो सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ।। ७।। राजीमतीयाचनं चैवम् - अथान्यदा विभुः क्रीडन्, शस्त्रशाला हरेर्ययौ । शाङ्गैश्च धनुरादित्सु-रारक्षेणैवमोच्यत ।। ३०२।। विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः । गिरीशमन्तरा को वा, नागेन्द्र हारतां नयेत् ।।३०३।। Mell ८८९ lol llosil IN Itell ||slil lem foll Jer Isl JainEducationindal For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy