________________
उत्तराध्ययन
सूत्रम् ८८९
Isl
ler leel
सो रिट्ठनेमिनामो उ, लक्खणस्सरसंजुओ । अट्ठसहस्स लक्खणधरो, गोअमो कालगच्छवी ।।५।।
कि रथनेमीयनाम
द्वाविंशव्याख्या - अत्र 'लक्खणस्सरसंजुओत्ति' स्वरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसहस्रलक्षणधरः, ॐ
मध्ययनम् अष्टोत्तरसहस्रसङ्ख्यशुभसूचकरेखात्मकचक्रादिधारी । गौतमो गौतमगोत्रः, कालकच्छवि: कृष्णत्वक् ।।५।।
वज़रिसहसंघयणो, समचउरंसो झसोदरो । तस्स राइमई कण्णं, भजं जाएइ केसवो ।।६।।
व्याख्या - 'झसोदरो' झषो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमे र्या, कर्तुमितिशेषः, राजीमती कन्यां । याचते in केशवस्तत्पितरमिति प्रक्रमः ।।६।। सा च कीदृशी ? इत्याह -
अह सा रायवरकण्णा । सुसीला चारुपेहिणी । सव्वलक्खणसंपन्ना, विज्जुसोआमणिप्पहा ।।७।।
व्याख्या - अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोषदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासो सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ।। ७।। राजीमतीयाचनं चैवम् -
अथान्यदा विभुः क्रीडन्, शस्त्रशाला हरेर्ययौ । शाङ्गैश्च धनुरादित्सु-रारक्षेणैवमोच्यत ।। ३०२।।
विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः । गिरीशमन्तरा को वा, नागेन्द्र हारतां नयेत् ।।३०३।। Mell
८८९
lol
llosil
IN
Itell ||slil
lem
foll
Jer
Isl
JainEducationindal
For Personal Private Use Only