________________
उत्तराध्ययन
सूत्रम् ८०४
II llol llel
Isll
इति दुःखाभिभूतोऽसौ, निर्गत्य स्वपुराद्रुतम् । चम्पायां कूणिकं मातृ-ष्वसुः पुत्रमुपागमत् ।। २२५ ।।
संयतीयनाम तत्रापि विपुलां लक्ष्मी, प्रापोदयानन्दनः । सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ।। २२६ ।।
अष्टादशश्राद्धधर्मं च सुचिरं, यथावत्पर्यपालयत् । न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहाँ न सः ! ।। २२७ ।।
मध्ययनम् प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः । पितृवैरमनालोच्या-ऽनशनं पाक्षिकं व्यधात् ।। २२८।। मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महद्धिः । ततश्च्युतस्त्वेष महाविदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ।। २२९ ।। 8
sil इति श्रीउदायनराजर्षिकथा ।। ४८।। तहेव कासीराया, सेओसञ्चपरक्कमे । कामभोगे परिञ्चज, पहणे कम्ममहावणं ।। ४९।। व्याख्या - तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ
lol श्रेय:सत्यपराक्रमः, कामभोगान् परित्यज्य पहणेत्ति' प्रहतवान्, कर्मव महावनमिवातिगहनतया कर्ममहावनम् ।। ४९।।
तहेव विजयो राया, आणट्ठाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ।।५०।। व्याख्या - तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्तिरश्लाघा यस्य सः आनष्टाकीर्तिः, प्राकृत्वात्सिलोप: 'पव्वएत्ति' प्राव्राजीत्,
Ill ||Gll
Wel
al lel lel
leel llell Jel
८०४
Jel Jel
JainEducation inteditatinal
For Personal
Private Use Only