SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८०४ II llol llel Isll इति दुःखाभिभूतोऽसौ, निर्गत्य स्वपुराद्रुतम् । चम्पायां कूणिकं मातृ-ष्वसुः पुत्रमुपागमत् ।। २२५ ।। संयतीयनाम तत्रापि विपुलां लक्ष्मी, प्रापोदयानन्दनः । सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ।। २२६ ।। अष्टादशश्राद्धधर्मं च सुचिरं, यथावत्पर्यपालयत् । न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहाँ न सः ! ।। २२७ ।। मध्ययनम् प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः । पितृवैरमनालोच्या-ऽनशनं पाक्षिकं व्यधात् ।। २२८।। मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महद्धिः । ततश्च्युतस्त्वेष महाविदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ।। २२९ ।। 8 sil इति श्रीउदायनराजर्षिकथा ।। ४८।। तहेव कासीराया, सेओसञ्चपरक्कमे । कामभोगे परिञ्चज, पहणे कम्ममहावणं ।। ४९।। व्याख्या - तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ lol श्रेय:सत्यपराक्रमः, कामभोगान् परित्यज्य पहणेत्ति' प्रहतवान्, कर्मव महावनमिवातिगहनतया कर्ममहावनम् ।। ४९।। तहेव विजयो राया, आणट्ठाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ।।५०।। व्याख्या - तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्तिरश्लाघा यस्य सः आनष्टाकीर्तिः, प्राकृत्वात्सिलोप: 'पव्वएत्ति' प्राव्राजीत्, Ill ||Gll Wel al lel lel leel llell Jel ८०४ Jel Jel JainEducation inteditatinal For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy