SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Isl Isl lol उत्तराध्ययन सूत्रम् || प्रथम Ill lol llell ller llell Illl Mell सिन्धुरोऽसावस्य वश्यो-ऽवश्यं भावी महीपतेः । ज्ञात्वेति साऽब्रवीद्व्यालं, वाक्यैः पीयूष पेशलैः ।। २५ ।। विनयनाम भूयांसो भाविनो वत्स ! स्वयं दान्तस्य ते गुणाः । कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ।। २६ ।। मध्ययनम् तच्छ्रुत्वा स स्वयं गत्वा, रात्रावालानमाश्रयत् । तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्यार्चा बहुधा व्यधात् ।।२७।। स्वयं दान्त इति प्रेम, तत्राधाद्भूधवो भृशम् । न्यधाञ्च पट्टहस्तिनं, व्यधावृत्तिं च भूयसीम् ।। २८ ।। दान्तः स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोऽप्यवाप्नुयात् । स्वयंदमी मङ्घ सकामनिर्जरां, परस्तु नो तामिति दम्यतां स्वयम् ।। २९।। इति सेचनककरिकथा ।। तदेवं स्वयमेव स्वात्मा दमनीय इति सूत्रार्थः ।।१६।। अथ विनयान्तरमाहपडिणीअंच बुद्धाणं, वाया अदुव कम्मुणा ।। आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि ।।१७।।। व्याख्या-प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किञ्चिज्जानीषे ?' इत्यादिरूपया Isl ial 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जन समक्षं, यदिवा रहसि एकान्ते 'णेवत्ति' नैव अत्र एवकारः Is "शत्रोरपि गुणा ग्राह्या, दोषावाच्या गुरोरपि" इति कुमतापोहार्थः । कुर्याद्विदध्यात्, कदाचिदपि परुषभाषणादिसमयेऽपीति सूत्रार्थः ।।१७।। 8 अथ शुश्रूषणा विनयमाह 16ll llell llell llfall llsil Mell lell isell 16 ils 16ll llell lol lol Irol ||5|| 116|| Nell 16ll sil llell le asi in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy