________________
उत्तराध्ययन
सूत्रम् १९९८
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ।।१२४ ।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।१२५।। उदारत्रसानाह - उराला य तसा जे उ, चउहा ते पकित्तिआ । बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ।।१२६ ।। व्याख्या - अत्र 'चउरोत्ति' चतुरिन्द्रियाः ।।१२६ ।। द्वीन्द्रियानाह - बेइंदिआ उ जे जीवा, दुविहा ते पकित्तिआ । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ।।१२७ ।। किमिणो मंगला चेव, अलसा माइवाहया । वासीमुआ सीप्पिआ, संखा संखणया तहा ।। १२८ ।। पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ।।१२९ ।।
व्याख्या - अत्र कृमयोऽशुच्यादिजाताः, मातृवाहका ये काष्ठशकलानि समोभयाग्रतया सम्बध्नन्ति, वास्याकारमुखा वासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षा:, शेषास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्या: इति ।।१२७।।१२८ ।।१२९।।
बेइंदिआ एएऽणेगहा एवमायओ । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ ।।१३०।।
iel
१ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके ।
sil Moll
१९९८
lish
Isll
For Person Pause Only