________________
उत्तराध्ययन
सूत्रम् १९३७
||
दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्त: प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ प्रमादस्थानका इति सूत्रार्थः ।।११० ।। अध्ययनार्थोपसंहारमाह -
नाम अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो ।
INSI द्वात्रिंश
loll मध्ययनम् विआहिओ जं समुवेञ्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ।।१११ ।। व्याख्या - अनादिकालप्रभवस्य एषोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यक् प्रतिपद्य सत्त्वाः Ki क्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः ।। १११ ।। इति ब्रवीमीति प्राग्वत्
- इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां Mall श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ।। ३२।।
||sil ।। द्वात्रिंशमध्ययनं सम्पूर्णम् ।।३२।।
Isll
sil
Ifoll
foll
Ill lel ||७॥
lel
Hell
ISM
llel
Isl
Isl
११३७
Mel
min Education International
For Personal & Private Use Only
www.jainelibrary.org