SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ HS प्रमादस्थान उत्तराध्ययन सूत्रम् ११३६ नाम द्वात्रिंशमध्ययनम् प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यञ्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ।। १०८।। यत्क्षयाञ्च के गुणमवाप्नोतीत्याह - सव्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ।। १०९।। व्याख्या - सर्वं ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, I तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमस्वाध्यायं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुष: 8 उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षय: आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ।।१०९।। मोक्षगतश्च यादृशः स्यात्तदाह - सो तस्स सव्वस्स दुहस्स मुक्को, जं बाहई सययं जंतुमे । दीहामयविप्पमुक्को पसत्थो, तो होइ अञ्चंतसुही कयत्थी ।।११०।। व्याख्या - स मोक्षं प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधबाधाविधायितया । ११३६ iisi in Ecotron For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy