SearchBrowseAboutContactDonate
Page Preview
Page 1180
Loading...
Download File
Download File
Page Text
________________ IIsl उत्तराध्ययन सूत्रम् ११३८ lol ||sil ।। अथ कर्मप्रकृतिनाम त्रयस्त्रिंशमध्ययनम् ।। का कर्मप्रकृति __नाम ॥ॐ ।। उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसझं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, त्रयस्त्रिंशII तेच कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम् - मध्ययनम् 4 अट्ठ कम्माई वोच्छामि, आणुपुब्लिं जहक्कम्मं । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ।।१।। व्याख्या - अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि । ला स्यादित्याह-यथाक्रम क्रमानतिक्रमेण । यैर्बद्धः श्लिष्टोऽयं प्रतिप्राणिस्वसंवेदनप्रत्यक्षो जीव: संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् । ॥७॥ भ्राम्यतीति सूत्रार्थः ।।१।। प्रतिज्ञातमाह - __नाणस्सावरणिजं, दंसणावरणं तहा । वेअणिजं तहा मोहं, आउकम्मं तहेव य ।।२।। व्याख्या - ज्ञानस्य विशेषावबोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदाव्रियतेऽनेन IS प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयम् । तथा मोहयति । जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति दुर्गतेनिष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म II is आयुष्कर्म तथैव च ।।२।। 8 ११३८ isil Isll JainEducation international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy