________________
IIsl
उत्तराध्ययन
सूत्रम् ११३८
lol
||sil
।। अथ कर्मप्रकृतिनाम त्रयस्त्रिंशमध्ययनम् ।।
का कर्मप्रकृति
__नाम ॥ॐ ।। उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसझं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि,
त्रयस्त्रिंशII तेच कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम् -
मध्ययनम् 4 अट्ठ कम्माई वोच्छामि, आणुपुब्लिं जहक्कम्मं । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ।।१।।
व्याख्या - अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि । ला स्यादित्याह-यथाक्रम क्रमानतिक्रमेण । यैर्बद्धः श्लिष्टोऽयं प्रतिप्राणिस्वसंवेदनप्रत्यक्षो जीव: संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् । ॥७॥ भ्राम्यतीति सूत्रार्थः ।।१।। प्रतिज्ञातमाह - __नाणस्सावरणिजं, दंसणावरणं तहा । वेअणिजं तहा मोहं, आउकम्मं तहेव य ।।२।।
व्याख्या - ज्ञानस्य विशेषावबोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदाव्रियतेऽनेन IS प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयम् । तथा मोहयति ।
जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति दुर्गतेनिष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म II is आयुष्कर्म तथैव च ।।२।।
8 ११३८ isil
Isll
JainEducation international
For Personal Private Use Only