________________
उत्तराध्ययन
सूत्रम् १९३९
नाम
New
llall
|| नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अद्वैव उ समासओ ।।३।।
M कर्मप्रकृतिs व्याख्या - नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्वादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते
त्रयस्त्रिंशIs उच्चावचैः शब्दैः कुलालात् मृद्रव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् ।
मध्ययनम् fell कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव तुः पूर्ती, समासतः सङ्कपतो विस्तरतस्तु यावन्तो जीवास्तान्यपि in Holl तावन्तीत्यनन्तान्येवेति भावः ।।३।। एवं कर्मणो मूलप्रकृती: प्रोच्योत्तरप्रकृतीराह
नाणावरणं पंचविहं, सुअं आभिणिबोहि । ओहिनाणं तइयं, मणनाणं च केवलं ।।४।।
व्याख्या - ज्ञानावरणं पञ्चविधं, तञ्च कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह - IN - 'सुअं' इत्यादि - ।।४।।
निद्दा तहेव पयला, निद्दानिद्दा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ नायव्वा ।।५।। 16 ||6|| चक्खुमचक्खुओहिस्स, दंसणे केवले अ आवरणे । एवं तु नवविगप्पं नायव्वं दंसणावरणं ।।६।।
व्याख्या - निद्रादीनां स्वरूपं त्वेवम् – “सुहपडिबोहा निद्दा १ निद्दानिद्दा य दुक्खपडिबोहा २ । पयला ठिओवविट्ठस्स ३ पयलपयला उ || चंकमओ ४ ।।१।। दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबलत्ति ५ ॥" इदं निद्रापञ्चकम् ।।५।। 'चक्खुमचक्खुओहिस्सत्ति'
११३९
livell
161
||७|| 11
all Holl Ioll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org