________________
Hol 16 llsil
lell fiel
16ll
lel
|| 16
llel
Ill
||Gll
lell
॥6॥ उत्तराध्ययनएवं धम्मं विउकम्म, अहम्मं पडिवजिआ । बाले मञ्चमुहं पत्ते, अक्खे भग्गेव सोअइ ।।१५।।
isll अकाममरणीयसूत्रम्
He नाम पञ्चम३६२ व्याख्या - एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उल्लङ्घ्य अधर्मं हिंसादिकं प्रतिपद्य स्वीकृत्य बालो मूढो मृत्युमुखं मरणगोचरं प्राप्तः ॥
मध्ययनम् M6l अक्षे भग्न इव शोचति, अयं भावः - यथाऽक्षभङ्गे शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, हा ! किमेतन्मया कृतमिति ॥ MM सूत्रार्थः ।।१५।। शोचनानन्तरञ्च किमसौ करोतीत्याह -
तओ से मरणंतंमि, बाले संतस्सई भया । अकाममरणं मरइ, धुत्ते वा कलिणा जिए ।।१६।। . ||ll ||७ll ||sil व्याख्या - तत इत्यातकोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः । Jiol सन्त्रस्यति बिभेतीत्यर्थः । कुतः ? भयानरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह-M || अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः ॥ सन् ? धूर्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वात्कलिना एकेन प्रक्रमाद्दायेन जितः, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति, in तथायमप्यतितुच्छरतुच्छसङ्क्लेशफलैर्मर्त्यभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ।। १६ ।। प्रस्तुतमर्थं निगमयितुमाह -
एअं अकाममरणं, बालाणं, तु पवेइ । एत्तो सकाममरणं, पंडिआणं सुणेह मे ।।१७।। व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं
३६२
Wealth
foll
1
.|
lel
Ioll
16
lain Ecction in
For Personal & Private Use Only
Hellwww.jainelibrary.org