________________
Mroll
Mall
Isil
||oll
उत्तराध्ययन- 6 या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदना: ॥ अकाममरणीयसूत्रम्
" नाम पक्षम३६१ ॥ शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ।। १२ ।। किञ्च -
मध्ययनम् Isl
तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं । अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ।।१३।।
व्याख्या - तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थिति: यथा येन प्रकारेण स्यादिति शेषः, मे मया तदित्यनन्तरोक्तमनुश्रुतमवधारितं, M6ll गुरुभ्य इति शेषः । अयं भावः - गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात्, औपपातिकत्वे त्वन्तर्मुहूर्त्तानन्तरमेव ।
महावेदनोदय इति कुतस्तदन्तरसम्भवः ? तथा च 'अहाकम्मेहिति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् । M॥ तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुषि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्य: करोमि ? इत्यादि । & शोचतीति सूत्रार्थः ।।१३।। अमुमेवार्थं दृष्टान्तद्वारा दृढयन्नाह -
isil जहा सागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गंमि सोयइ ।।१४।।
व्याख्या - यथा शाकटिको गन्त्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं MAA प्रवृत्तोऽक्षे धुरि भग्ने खण्डिते शोचति, धिग्मे ज्ञानं ! यदहं जाननपायमवापमिति सूत्रार्थः ।।१४।। अथोपनयमाह - Ma
३६१ Mel
Isll
101
Jal
Jel in El
For Personal Private Use Only
www.jainelibrary.org