SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Mroll Mall Isil ||oll उत्तराध्ययन- 6 या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदना: ॥ अकाममरणीयसूत्रम् " नाम पक्षम३६१ ॥ शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ।। १२ ।। किञ्च - मध्ययनम् Isl तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं । अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ।।१३।। व्याख्या - तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थिति: यथा येन प्रकारेण स्यादिति शेषः, मे मया तदित्यनन्तरोक्तमनुश्रुतमवधारितं, M6ll गुरुभ्य इति शेषः । अयं भावः - गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात्, औपपातिकत्वे त्वन्तर्मुहूर्त्तानन्तरमेव । महावेदनोदय इति कुतस्तदन्तरसम्भवः ? तथा च 'अहाकम्मेहिति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् । M॥ तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुषि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्य: करोमि ? इत्यादि । & शोचतीति सूत्रार्थः ।।१३।। अमुमेवार्थं दृष्टान्तद्वारा दृढयन्नाह - isil जहा सागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गंमि सोयइ ।।१४।। व्याख्या - यथा शाकटिको गन्त्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं MAA प्रवृत्तोऽक्षे धुरि भग्ने खण्डिते शोचति, धिग्मे ज्ञानं ! यदहं जाननपायमवापमिति सूत्रार्थः ।।१४।। अथोपनयमाह - Ma ३६१ Mel Isll 101 Jal Jel in El For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy