________________
||sil Ioll
उत्तराध्ययन- is तत एवाददानस्य पञ्चमी ।। ५।। प्रगृहीता नाम भोजनकाले भोक्तुकामाय दातुमुद्यतेन भोक्त्रा वा यत्करादिना गृहीतं तत एव गृह्णतः तयोमार्गसूत्रम्
il षष्ठी ।। ६।। उज्झितधर्मा तु यत्परिहारार्ह भोजनजातं यदन्ये द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णतः सप्तमी ।।७।। अभिग्रहाश्च गतिनाम १०७६
त्रिंशत्तमISM द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः । तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः ।।१।। क्षेत्राभिग्रहा देहली
मध्ययनम् MS जवयोर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ।।२।। कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ।।३।। on भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ।। ४।। इति सूत्रार्थः ।।२५।।। il रसत्यागमाह -
खीरदहिसप्पिमाई, पणी पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवजणं ।।२६।।
व्याख्या - क्षीरदधिसर्पिरादि, आदिशब्दाद्गुडपक्कनादिग्रहणं, प्रणीतमतिबृहकं पानं च खर्जुररसादि भोजनं च गलत्स्नेहबिन्दुकमोदनादि | पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः पूर्ती भणितं रसविवर्जनमिति सूत्रार्थः ।। २६ । । कायक्लेशमाह -
116॥
||७|| ठाणा वीरासणाईआ, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहि ।। २७ ।।
Isll व्याख्या - स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽछिर्दक्षिणोरूर्ध्व दक्षिणश्च वामोरूर्ध्वं क्रियते तदादीनि, II
१०७६
IIsil
Jell
sil
leel
Isl
llell Isll Hell
||oll
Nell llell Hell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org