SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ fiel उत्तराध्ययन सूत्रम् ४४६ IS नमिप्रव्रज्यानाम नवममध्ययनम् |oll Isll ile Nell lel || lol तदा च व्याघ्रसिंहादि-गुञ्जितैयूंकघूत्कृतैः । घोणिघोणारवैाल-फूत्कृतैः फेरुफेत्कृतैः ।।७६ ।। बिभ्यती सा नमस्कार-मन्त्रं सस्मार मानसे । स हि सर्वास्ववस्थासु, सहायो हेतुमन्तरा ।। ७७।। (युग्मम्) अर्धरात्रे च तत्कुक्षा-वुत्पेदे भूयसी व्यथा । मार्गश्रमभयोद्भूत-गर्भसञ्चलनोद्भवा ।। ७८ ।। सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् । तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ।। ७९।। तयोरेव तदा जज्ञे, बालयोरुपमा मिथः । सञ्चक्रानन्दिनोस्तेज-स्विनो: कोमलपादयोः ।। ८०।। कन्धरालम्बितयुग-बाहुनामाङ्कमुद्रिकम् । तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ।। ८१।। स्वं मनो रक्षकमिव, तत्समीपे विमुच्य सा । ययौ सरसि वासांसि, क्षालयामास तत्र च ।। ८२।। (युग्मम्) मजनाय प्रविष्टां च, तटाके तां जलद्विपः । धावन् करेण जग्राह, बकोटः शफरीमिव ।। ८३।। उचैरुल्लालयामास, तां स कन्दुकलीलया । आयाति दुर्दशायां हि, स्वाजन्यादिव दुर्दशा ।।८४।। पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् । विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं व्रजन युवा ।। ८५ ।। वैताम्ये तेन नीता च, रुदती सा तमब्रवीत । गतरात्रौ महाभाग !, प्रसूतास्मि सुतं वने ।। ८६।। तं च रम्भागृहे मुक्त्वा स्नानार्थं सरसीं गता । जलद्विपेनोत्क्षिप्ताहं, पतन्ती भवताऽऽददे ।। ८७।। तत् श्वापदेन केनापि, स बालो मारयिष्यते । आहारविरहाद्यद्वा, स्वयमेव मरिष्यति ! ।।८८।। ||Gll || ||७| Wor ell llel ||७|| loll lioll ||oll foll Isil ४४६ Wall llell all Ioll foll lioll Isil llell lle-Mw.jainelibrary.org Jain Education in For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy