________________
उत्तराध्ययन
सूत्रम्
लि नमिप्रव्रज्यानाम llalll
नवमlleel sil
मध्ययनम्
Isl
४४५
Jell
llell foll
Jell
foll IIsil llsil liol
Ill ||७| Illl
धिर धिग् लोभमिवानर्थ-मूलं रूपमिदं मम । यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः ।। ६३ ।। असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः । धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा ! ।। ६४।। अथायं पापकृच्छीला-पायं कर्ता बलान्मम । तदर्थमेवानर्थोय-मनेन विहितोऽस्ति यत् ।। ६५।। सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः । प्राणेषु सत्सु नो हर्तुं, शक्यन्ते किन्तु केनचित् ।। ६६।। यतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे । नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः ! ।।६७।। ध्यात्वेति सा महासत्वा, निशीथे निरगात्ततः । अलक्षिता चन्द्रयशो-मुख्यः शोकांशुकावृतेः ।।६८।। पूर्वामभिव्रजन्ती च, भूरि दुःखभरातुरा । प्रातः प्रापाटवीमेकां, नैकश्वाापदसङ्कलाम् ।। ६९।। तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः । मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फले: ।। ७०।। साकारानशनं कृत्वा, साथ मार्गश्रमाकुला । तद्यापोहाय तवा-रण्ये रम्भागृहेऽस्वपीत् ।। ७१।। क्रमाञ्च पद्मिनीनाथे, रागवत्यपरागते । तद्दुःखादिव सङ्कोच-माश्रिते पद्मिनीकुले ।। ७२।। रविकण्ठीरवाभावा-निःशङ्ख भुवने वने । विहरत्सु तमःपुञ्ज-कुञ्जरेषु निरन्तरम् ।। ७३।। उडुषशम्भमाणेषु, निशावल्लीसुमेष्विव । निशावियुक्ते चक्राङ्ग-चक्रे क्रन्दति दारुणम् ।। ७४ ।। तमोभिव्याप्तिगहनी-भूते च गहनान्तरे । रात्रिर्जातत्यवहिता, सा बभूव महासती ।।७५।। (चतुर्भिः कलापकम्)
llelll
||Gl
Illl lllll
fol
lil
lel sil
sil Isll Iroll llell
lel fol Isl |७||
Jell
Isll
Isll
sil
For Personal Private Use Only