SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ||७ foll NEW सूत्रम् ९२ l/6ll Ilol lls MS el lel list sill ||sil ||Gl Isl Woh ||sill ा अतिपातयेदात्मानमिति शेषः । कृत्यमाह - चरेद्धर्मानुष्ठानं सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः परिषहनाम ।।१७।। उदाहरणञ्चात्र, तथाहि - द्वितीय IMGll मध्ययनम् उदायिभूपोपज्ञेऽभूत्, पाटलीपुत्रपत्तने । नन्दवंशे कृतानन्दो, नवमो नन्दभूपतिः ।।१।। कल्पकान्वयजोऽनल्प-बुद्धितल्पो विकल्पवित् । तस्यासीच्छकटालाह्वो, मन्त्री जिष्णोरिवाङ्गिरा ।।२।। Mell तस्य लक्ष्मीवती पत्नी, विष्णोर्लक्ष्मीरिवाऽभवत् । स्थूलभद्रश्रीयकाह्रो, द्वावभूतां तयोः सुतौ ।।३।। Mell यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका । वेणा रेणेति सज्ञाश्च, सुता: सप्ताऽभवंस्तयोः ।। ४ ।। यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् । एकैकवारवृद्ध्याऽन्या, अप्येवं जगृहुर्दुतम् ।।५।। यावद्रेणा सप्तकृत्वः, काव्याद्याकर्ण्य सत्वरम् । निर्ममे कण्ठपीठस्थं, स्वाभिधानमिवोचकैः ।।६।। रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि । लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ।।७।। स्थूलभद्रः कलाचार्या-दधीत्य सकला: कलाः । कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ।।८।। भूरिभूरिप्रदानस्तां, स स्वीचक्रे कलानिधिः । तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैनिजेः ।।९।। अहो ! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् । तन्मयीवाऽभवद्येन, कोशा वारवधूरपि ।।१०।। तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः । विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः ।।११।। Nell Nell llol ller lol 16 Is Neel Isil Isl Ioll ||Gll Ilol foll Jain Education Interior For Personal & Private Use Only Ilallw.iainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy