SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Rell INSl Isil उत्तराध्ययन सूत्रम् Ish परिषहनाम प्राप्यबोधममरादिति यद्व-त्संयतोऽरतिपरीषहमेषः । सोढवान् शमधनैरपरैर-प्येवमेव स सदा सहनीयः ।।११८ ।। द्वितीयइत्यरतिपरीषहे अर्हद्दत्तमुनिकथा ।।७।। मध्ययनम् उत्पन्नसंयमारतेश्च स्त्रीभिः प्रार्थ्यमानस्य तदभिलाष: स्यादिति स्त्रीपरीषहमाह - संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ । जस्स एआ परिण्णाया, सुकडं तस्स सामण्णं ।।१६।। व्याख्या - सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता is हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसज्ञातिरेकात्, तत: Mell किमित्याह-यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिज्ञया अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याता:, 'सुकडंति' सुष्टुकृतं Mo 'तस्सत्ति' विभक्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भाव:-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं रागद्वेषमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ।।१६।। अत: किं विधेयमित्याह - एअमादाय मेहावी, पंकभूआ उ इत्थीओ । नो ताहिं विणिहणेजा, चरेज्जत्तगवेसए ।।१७।। 61 व्याख्या - एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह-पङ्कः कर्दमस्तद्भूता एव मुक्तिपथप्रवृत्तानां विघ्नकरत्वेन ॥8॥ Me मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव ताभिः स्त्रीभिः 'विणिहणिजत्ति' विनिहन्यात् संयमजीवितोपघातेन ॥ Ioll IMell llell | ||61 ||sil llsll ||sil lell ||७|| llellimtiainelibrary.org all in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy