________________
सूत्रम् ॥७॥
उत्तराध्ययन- ॥16॥ भावः, ते च कीदृशा इत्याह - 'जे भिक्खू' इत्यादि - यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्श्वे समाकर्ण्य, ज्ञात्वा यथावदवबुद्ध्य, जित्वा पुनः ॥ पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परीषहैरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ग्रहणं, उक्तञ्च - “भिक्खायरिआए बावीसं परीसहा उईरिज्यंतित्ति" इत्युक्त उद्देशः ।। पृच्छामाह -
४९
करे खलु ते बावीस परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णचा जिचा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेज्जा ।
व्याख्या - कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालङ्कारे शेषं प्राग्वत् । निर्देशमाह -
इमे खलु ते बावीस परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णचा जिचा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेज्जा ।।
व्याख्या - इमे हृदि वर्त्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ।।
तंजहा-दिगिंछापरीसहे (१), पिवासापरीसहे (२), सीअपरीसहे (३), उसिणपरीसहे (४), दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिज्जापरीसहे (११), अक्कोसपरीसहे
Jain Education International
For Personal & Private Use Only
TODA
ZTFFFFFFFS
परिषहनाम
द्वितीय
मध्ययनम्
४९
www.jainelibrary.org