SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ||७|| 191 NEW foll उत्तराध्ययन सूत्रम् ४२४ lol lloll ||sl 6|| नमिप्रव्रज्यानाम Illl नवममध्ययनम् Iol IIsl || IISM ||Gl दुःखमेतद् घटेम्भोधि-रिव माति न मे हृदि । तत्किं कुर्वे ? क्व गच्छामि ?, पुरः कस्य ब्रवीमि वा ? ।।२२।। इत्यादि विलपन दुःख-भरभङ्गुरमानसः । दन्तिपादानुसारेण, ययौ चम्पापुरीं नृपः ।। २३।। राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् । पिपासाविवशस्तत्रा-विशञ्चैकं महासरः ।। २४ ।। वार्द्धा सुरेभवत्तत्र, क्रीडति द्विरदे शनैः । उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ।। २५ ।। सरस्तीवा॑ च हंसीव, पुलिनोद्देशमागता । पश्यन्ती परितोपश्य-दरण्यानी भयप्रदाम् ।। २६ ।। यूथच्यूतकुरङ्गीव, ततः सात्यर्थमातुरा । मुक्तकण्ठं रुरोदोश्चै-रोदयन्ती खगानपि ।। २७।। कथञ्चिद्धर्यमालम्ब्य, दध्यौ चैवं नृपाङ्गना । दुष्कर्मदोषतो ह्याप-दियमापतिता मम ।। २८।। न चातिचिक्कण: कर्म-मलो रोदनसम्भवैः । विनेतुं शक्यते नीरैस्तदलं रोदनेन मे ! ।। २९ ।। किञ्चास्मिन् गहने व्याघ्र-सिंहादिश्वापदाकुले । उपद्रवोपि कोपि स्यात्, तत् प्रमादं जहाम्यहम् ।।३०।। इति ध्यात्वा कृतचतुः-शरणा सा महाशया । क्षमयित्वाखिलान् सत्त्वान्, निन्दित्वा दुरितं निजम् ।।३१।। साकारानशनं कृत्वा-ऽरण्यनिस्तरणावधि । स्मरन्ती प्रकटं पञ्च-परमेष्ठिनमस्क्रिया: ।। ३२।। अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती । गन्तुं प्रववृते काञ्चि-द्दिशमुद्दिश्य सत्वरम् ।।३३।। (त्रिभिर्विशेषकम्) दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् । पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ।। ३४।। Ill Ifoll NSH IN ISI Isl Mell || Ish || il Isl ||ol 116l ४२४ liol ||जा lll llell Jan Education in For Personal & Private Use Only -www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy